@450 ##These verses are not to be found in these fragments. But there is another quotation in page 173 of the same:-## yathoktaṃ śatake | alātacakranirmmāṇasvapnamāyāmbucandrakai: | dhūmikānta:pratisrtkā marīcyabhrai: samo bhava: | ##In a note the editor, M. Louis de la Vallee Poussin, says that this is the 25th verse of the 13th chapter. This agrees with the last verse of the 13th chapter of our fragments. There is another quotation in page 199:-## yathoktamāryyadevena | yastavātmā mamānātmā tenātmā niyamānna sa: | nanvanityeṡu bhāveṡu kalpanā nāma jāyate || ##The editor in a note says this is from Sataka X.3. This agrees with the 3rd verse of the 10th chapter in our fragments. Another quotation is in page 220 :-## yathoktamāryyadevapādai: | yathā bījasya drṡṭo’nto nacādistasya vidyate | tathā kāraṇavaikalyāt janmano’pi na sambhava: || ##The editor says this is from Sataka VIII. 25. This is the last verse of the 8th chapter in our fragments. The fact that Catuhsatika is called sataka both by Candra kirti and M. Poussin led me to think that the sata sastras registered by Nanjio under the name of Arya- deva may perhaps be the same work as Catuhsatika. Acting under this impression I obtained from my friend Professor Takakusu of Tokio, a copy of the Sata Sastra with the commentary of Vasubandhu or Vasu. My young friend and pupil Dr. Kimora read the work for me and pronounced it to be a different work. He says it has 20 chapters of five Sutras each, making a total of a hundred sutras, but that ten chapters, being of no use to China, were not translated into their language. Dr. Kimora’s description of the work does not tally with that of Nanjio, who says that it has eight chapters only. There is another work entitled Satasuttra by Aryadeva registered by Nanjio. But it is only the Vaipulya version of the former. The following table will show the distribution of verses in the various chapters of the Catuhsatika and their number in each in the fragments published :- Chapter. Total number of verses in each chapter. Number of verses. Number of verses in the fragments. I. 25. 1 to 25. 19, 21, 22, 25 = 4. II. 25. 26 to 50. 32 to 37 = 6. III. 25. 51 to 75. 73 to 75 = 3. IV. 25. 76 to 100. 76, 77, 89 to 92, 98 to 100 = 9. V. 25. 101 to 125. 101 = 1. VI. 25. 126 to 150. 0 = 0. VII. 23. 151 to 173. 159. to 169 = 11. VIII. 24. 174 to 197. 175 to 186 192 to 197 = 18. IX. 25. 198 to 222. 198 to 204, 222 = 8. X. 25. 223 to 247. 223 to 226, 233 to 238 = 10. XI. 14. 248 to 261. 253 to 259 = 7. @451 Chapter. Total number of verses in each chapter. Number of verses. Number of verses in fragments. XII, 14. 262 to 275. 265 to 272 = 8. XIII. 25. 276 to 300. 288 to 300 = 13. XIV. 25. 301 to 325. 301 to 21 = 21. XV. 25. 326 to 350. 343 to 50. = 8. XVI. 25. 351 to 375. 351,352. = 2. =129. Manjunatha and thwanimmathappa, the joint Indian and Tibetan translators of the text of Catuhsatika, say that this work was composed in the Sinhalese country on the other side of the great sea. It also says that the country of the composition of the work is now, at the time of the translation, under the possession of the Mus- salmans. Nanjio says that Arya Deva was a native of South India (not Ceylon as in Eitel) and a disciple of Nagarjuna. There is a life of Arya Deva in five leaves transla- ted by Kumarajiva into Chinese between A.D. 401 and 409. Aryadeva is also called Nilanettra, on account of his having two spots, as large as the eyes, on the cheeks. It is also said by Nanjio that his real name was Candra Kirti. I think that the later writers confounded the author with the commentator. Chandra Kirti, the commentator, was an opponent of Candragomi, who lived between 630-940, viz., during Yuan Chauang’s stay in Eastern India. He quotes in his commentary on Madhyamakakarika from Tathagataguhyaka, one of the 9 dharma of the Nepalese and a work of the Tantrika Sahajia sect. His commentary was trans- lated into Tibetan by the Indian Pandit Bamse Ratna-vajra and Lama Thwanimma- Thappa. Like the text the commentary has no Chinese translation.## @452 ##MEMOIRS OF THE ASIATIC SOCIETY OF BENGAL VOL. III, No. 8. pp. 449-514. CATUHSATIKA BY ARYA DEVA. EDITED BY MAHAMAHOPADHYAYA HARAPRASAD SHASTRI, M.A. F.A.S.B., C.I.E. [DD] CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHD BY THE ASIATIC SOCIETY , 1, PARK STREET 1914. price Rs. 2; or 2nd 10th 26-10-14 ##PREFACE.## The following fragments of Aryadeva’s Catuhsatika with their commentary by Candra Kirti are published from 23 old palm leaves written on in Newari character of the 11th century. I had great difficulty in arranging the leaves, as the old leaf- marks have been obliterated in all the leaves except one. That one leaf is marked 15. The last owner of the manuscript marked the other leaves from 16 to 38, leaf 29th belonging to a work on grammar. He has done his work so badly that his 36th leaf contains the colophon of the first chapter, while the 15th leaf, which has the original leaf-mark, contains that of the third chapter. It was after a careful com- parison with the Tibetan translation in collaboration with my esteemed friend Dr. Satisa Candra Vidyabhusana that I could put the leaves in their proper order. A comparison with the Tibetan translation revealed the fact that the original Catuhsatika contained three hundred and seventy-five verses in the Anustup metre, which with sixteen long colophons, would count to a copyist, 400 Slokas. Hence the name Catuhsatika. These three hundred and seventy-five verses are divided into sixteen chapters, the majority of which contain 25 verses each. In a few only the number of the verses is less than 25. From a comparison with the Tibetan translation the commentary appears to have been written by Candra Kirti. The commentary is written in beautiful prose, en- livened in the first 8 chapters with pretty stories and anecdotes taken both from life and literature; and in the last 8 chapters, with philosophical speculations both Buddhistic and Brahmanical. The only author quoted by name in these fragments of the commentary is Buddha palita, whom the commenator calls Acarya. Candra Kirti is well known by his commentary on the Madhyamaka Karikas of Nagarjuna, and also by his work entitled Madyamakavatara which is known in Tibetan version only. The author Aryadeva is said to have been a pupil of Nigarjuna, and as such, must. have flourished about the end of 2nd centrury A.D. One of his treatises in San- skrit entitled Caritra-visuddhi-prakarana was discovered by me in 1897 at Katmandu, and published in the Asiatic Society’s Journal for that year; and Catuhsatika is a discovery of another work in Sanskrit by Aryadeva. The work is often quoted under the name of Sataka in Candrakirti’s commentary on the Madhyamaka Karikas of Nagarjuna. For instance, in Bibl. Budh. Edition of the same work, p. 71, we read:-## yathoktaṃ śatake:- sarvva eva ghaṭo drṡṭo rūpe drṡṭe hi jāyate | brūyāt kastattvavinnāma ghaṭa: pratyakṡa ityapi || etemaiva vicāreṇa sugandhi madhuraṃ mrdu | pratiṡedhayitavyāni sarvvānyuttamabuddhinā || ##Ch. XIII. I. 2.## @453 ##Catuhsatika by Arya Deva. Edited by MAHAMAHOPADHYAYA HARAPRASAD SHASTRI, M.A., F.A.S.B., C.I.E.## catu:śatikā ##by## āryyadeva | .....sahacāriṇau || 19. yasya hi bhavato’nyasya vā iṡṭairyoga: priyastasya taireva viyoga: kathamapriya: | nanu yatraiva santāme yogastatraivāvaśyambhāvī viyogo’pīti yogaviyogau cobhāvapi drśyete sahacāriṇau | tasmādyogārthinā viyoga + + + [2] rādhanaṃ krtaṃ | śrīrmesyāditi tena varo labdho yathāsya grhaṃ praviṡṭasya śrīrgrhaṃ praviṡṭā tadanu- lagnā ca kālakarṇī, sa śriyaṃ prcchati sma, kaiṡā, āha kālakarṇīti | sa āha | na punarsmayāsyārthe varo labdha: | sā prāha | yatrāhaṃ tatraiṡā avaśyamiti | evaṃ yatra saṃyoga: + + + + + [3] khaṃ evaṃ sarvvasaṃyogasukhaṃ viyogadu:khānuṡaktamevaṃ yasya vaḍ+iśāmiṡabhakṡaṇamiṡṭaṃ tasyāvaśyaṃ vaḍ+iśa- vedhoddharaṇamapīti | atrāha, yadyapyante viyogo niyatastathāpyādau saṃprayogamahatvāt nāsau gaṇyata iti || atikrāntasya nāstyādiranto nāgatasya vā kena te + + + + + [4] prayogaprabhāvita: | anāgatasyāpyavidyāvata evāntābhāve’sāvapi aprāptatvāt tadātmaka: | tadatrā- navarāgrajātisaṃsāramahārṇavapatitasya pratikṡaṇaṃ vinaśvaratvāt | saṃsāra + + + rthena ya: saṃyoga: sa kṡaṇika: | tadevamatītānāgatasaṃgrhīto viprayo + + + + + [5] syātisūkṡmatvāt saṃyogadarśane sati viyogadarśinā sadaiva saṃvegavatā bhāvyaṃ | anyabhāryyāpaharaṇa- vivādavat | kaścit puruṡo deśāntaraṃ gatastasya proṡitasya bhāryyā’nyena + + + + + + + masamīpa- sthena śrutaṃ śrutvā ca viṭagrhaṃ gatvā tatkālakrtena + + + + [6] tātkālikaviyogena tantraṃ śodhitaṃ | atrāha | yadyapi mahān viyogastathāpi rtusampadā- kṡiptacittatvāt nāsau cintyata iti | ucyate śatruvat yānti te kālā niyamena kṡaṇādaya: | sarvvathā tena te rāga: śatrubhūteṡu teṡu mā ||21. iha khalu yasmāt tava jīvitaṃ kṡaṇala + + + + @454 [7] mahāriṡu teṡu kāleṡu bhavato rāgo mā bhavatviti | mitramukhenāvasthitāri(mi)parijñātrvat tatparijñānakuśalena bhavitavyamapramādacāriṇā | brddhadāsīdu:khānubandhanatat | yathā brddhadāsyā: kṡa + + + + paribhavadoṡācca svā + + + + [8] śiramabhilaṡati | evamitareṇe + | [nacāsya] kutaścit sukhamasti | tadevamenāṃ saṃskāradharmmatā mabhita: sthitāmapi cānucintayatā saṃvignamānasena yuktamanurūpamācarituma | kiṃ puna: + + + + + [36 ka] @455 te | viprayogabhayādgehānna nirgacchami [durmmate] | [vivicya] nāma karttavyaṃ kuryyāddaṇḍena ko buddha: ||22. iha bandhujanaviprayoga: kaṡṭa iti tadbhayāt gehānna nirgacchami durmmate | tadapi yadā tadā ca mrtyuvaśāt niyama + + + [2] deyaṃ karaṃ krtsnammahat du:khamanubhūya paścāddadati grāmīṇā, nānyathā, evamavaśyatyaktavyaṃ bandhujanaṃ mrtyunā tyājyaṃte'buddhā nātmanā tyajanti | acāha yadyavaśyaṃ bandhuvargastyājyastathāpi sutamutpādyaṃ [pūrṇa] + + + dvāhe tasmādgrhabhāramutsrjyeta vā tathatā] parisamāptaṃ krtvā nirgami + + + + [3] va mayā vanaṃ gantavyaṃ kintu karttavyaśeṡaṃ kiñcidasti tatkrtvā yāsyāmīti tadetat yat kriyate. yadarthaṃ ca kriyate tadubhayaṃ krtvāpi yadi puna: parityājyameva tena tarhi krtena ko guṇa ityakarttavyamevaitat | tasmānna tadapekṡayā kālakṡepo yukta iti | krtyākrtyavicāra + + + [4] ti tamāmraphalaṃ grhītaṃ so’nyena prṡṭa: kimanena kariṡyasīti | sa āha | prakṡālya parityakṡyā- mīti | evaṃ yadi viṡayā: parityājyā: kiṃ tai: paryyanviṡṭai: yathāhi kaścit sārthiko gamana + + pāṡāṇaṃ nirghaṡayitumārabdha: sa prṡṭa: kiṃ karoṡīti tadeva nidarśayati sma + + + + [5] jñeyāni | yadyapyarthato vanagamanaṃ pradhānaṃ tathā pyātmātmīyasaṃgavatosmādbhayamutpadyata iti | ucyate | niyamādvidyate yasya marttyo’hamiti bhāvanā | tasya saṅgaparityāgāt mrtyorapi [bhayaṃ ku] ta: ||24. iha yasya kasyacit prājñasyāgamānusāreṇa maraṇadharmmāhamiti bhāvanā ni + + + [6] tāvadbhayaṃ nāsti | kuta eva vanagamanāt putraviyogāt vā bhayaṃ bhaviṡyatīti | ato maraṇānu- smrtibhāvanāyāmeva yoga: karaṇīya: | nirviṡīkaraṇāṅgulīyakarabandhanavat | saviṡānnaparityāgavacca | yathāhi nirviṡīkaraṇāṅgulīyakaṃ kare vadhyate | tathā vidvadbhi: kleśā + + + + [7] gena ni:śreyamamiti | ācāryyāryyadevīye bodhisattvayogācāre catu:śatake nityaviparyyāsaprahāṇopāya- sandarśanaṃ prathamaṃ prakaraṇaṃ samāptam ||1|| uktastāvat prathamena prakaraṇenānityanityamiti viparyyāsasya prahāṇopāya: | + + + + + [8] sati śarīre adhyātmasamutthāni caturuttarāṇi catvāri vyādhiśatānyutpadyante dhātuvaiṡamya nimittāni vāhyajāni ca loṡṭadaṇḍaśatruśītoṡṇadaṃśamaśakaśarīsrpādisaṃsparśanimittāni | tasmādaneka du:khodayahetu + + + + + [36] @456 tathā du:khasya pātraṃ bhavati | api vā sukhena bhāvayitumaśakyatvāt tadviparīta + + + + + + gamyate tathāhi || śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate | pareṇābhibhavo nāma, svabhāvasya na yujyate ||32. sucireṇāpi kālena testai: sukhopabhoganimittai rviṡayairūpacaryyamāṇamapi sukhasya svaṃ śarīraṃ na jāyate du:khasvabhāvatvāt | yathā nāma kaṭhinasvabhāvānāṃ trapusīsarajatasuvarṇādīnāṃ yadyapyagnisaṃyogāddravatvaṃ bhavati | tathāpi teṡāṃ dravatvaṃ svaṃ naiva bhavati, kaṭhinasvabhā[2]vattvāt | tathā śarīrasya du:khasvabhāvatvāt | anātmīyena sukhena sucireṇāpi na śakyamātmīyatvaṃ karttumiti du:khameva śarīram || kokilapotavat, yathā kokilapota: kākena sambarddhita: kokilasyaiva bhavati na kākasyevaṃ na sukhasya śarīraṃ | bhavati cātra | du:khātmakaṃ śarīraṃ, sukhasya kiṃ svīkaroṡi mohāndha | nahi jātu krṡṇalohaṃ sucirādapi hematāṃ yātīti || syādetat, sadapi du:khaṃ nāsaṃviditamanarthāyatanam | tathāhyeke jātyā prabhrtyāmaraṇā[3]ntā ekānta- sukhino drśyante | agrasattvāśca mahati pade niveśitāsyāstadvyāsaṅgānna sambedayante | tatkathaṃ du:khātmakaṃ śarīramiti | ucyate || agryāṇāṃ mānasaṃ du:khamitareṡāṃ śarīrajam | du:khadvayena lokoyamahanyahani hanyate ||33. dvibidhaṃ khalu du:khaṃ śārīraṃ mānasañca | tatra ya ete sarvvasukhopakaraṇasampannā: ayyā: agra- kulīnā mahābhogāsteṡāṃ sthūlecchānāṃ mahata: padasyābhīpsitasya durāpatvāt īrṡyābāhuleyneṡṭalo [4] bhajaṃ mānasaṃ du:khamanapāyi teṡāṃ | ye punareva nīcakulīnā aśana-śayana-śaraṇa-vasanaviprahīṇā adhamattvātte śārīreṇa du:khena hatā eveti kuta: kasyacit sukhāvakāśa ityevam sarvva evāyaṃ loko du:khadvayenāha- nyahani hanyate | tasmādatra na kaścit svabhāvena sukhī vidyate | adhikrtahastyāropitadarśanamanyupari- toṡaṇavat || kenacidrājñā hastini durddānte kaścidāropito vāhayeti | tena ca sa hastī samyak preri[5]tastato rājñā parituṡṭena sammānita: | tasya puruṡasya sammānaṃ drṡṭvā hastyadhikrta: puruṡa: du:khī sambrtta: | tato’sya bhayādaurmmanasyamutpannam | dvitīyaśca hīnapuruṡastena rājñā tasmin hastinyāropito vāhayeti | tena na śakita: | sa rājñā śārīreṇa du:khena yojita: | adhikrtasya ca paritoṡa utpanna: | tatraikasya mānasaṃ du:khamabhūt dvitīyasya śarīraṃ | tadvat mahatāmavamānānmānasaṃ du:khamutpadyate hīnānā[6]ntu tāḍ+anācchārīram | bhavati cātra | du:khadvayena lokaṃ vihanyamānaṃ svabhāvadu:khārttaṃ drṡṭvā kastaṃ vrūyāt sukhīti karuṇātmaka: puruṡa iti | atrāha | yadyapi du:khadvayaṃ vidyate | tathāpi tanmahatā sukhenābhibhūtaṃ na jñāyate iti | ucyate | kuta: sukhasya mahattvaṃ du:khavidheyasya kalpanākhyasyāpi dharmmasya pratibaddhavrttitvāt | tathāhi || @457 kalpanāyā: sukhaṃ vaśyaṃ vaśyāddu:khasya kalpanā | atosti kiñcit sarvvatra na du:khādva[7]lavattaram ||34. yadā khalvayaṃ puruṡa evaṃ kalpayate dātāhamīśvarohamiṡṭānindriyārthānupabhuñje’hamiti | tadāsyaivaṃ parikalpayato mānasaṃ sukhamutpadyate | sukhasamarpiṇāmapi paratastadapāyamāśaṅkamānānāṃ bhogavicchitti- kalpanayā punastanmānasaṃ du:khaṃ nivarttata ityevaṃ sukhasyotpādanirodhayo: kalpanāvidheyatvāt kalpanāyā: sukhaṃ vaśyaṃ bhavati | du:khantu naivam | nahyasti kācit kalpanā yā du:khasyopaghātāsāmarthya[8]muparundhyā- dityata: sukhavanna du:khaṃ kalpanāvaśyam || yattu khalvidaṃ drṡṭaviṡayasaṃbhogasukhaṃ yā ca sukhodayānukūlā kalpanā, tadbhayamapi du:khamupajātamupahanti | tathāhīndriyārthamupabhuñjānopyayamanyatamena du:khenābhibhūta: saha kalpnayā tatsarvvaṃ sukhamapahāya du:khameva pratisambinte na sukhaṃ || tadevaṃ sukhakalpanāyā du:khavidheyatvāt du:khameva balavattaraṃ na sukham | sapatnīputramatkāradu:khitāvat | sapa[32 ka]tnīdvayasyaikā mrtaputrā dvitīyā saputrā | tatra yā mrtaputrā sā taṃ sapatnīputraṃ satkriyamāṇaṃ drṡṭvātīva śocati sma | mā prṡṭā kasmāt mrtamabhīṡṭaṃ śocamīti | mā prāha nāhaṃ taṃ śocāmi api tu etamahaṃ sapatnīputrī jīvatīti | sā pareṇa samayena sapatnīputre glāne grāmāntaraṃ gatā | katipayairahobhistaṃ grāmaṃ upaśliṡṭā: mrtakaśca tasmāt nihriyate | tathaivaṃ kalpitam | sa eva sapatnīputro mrta iti | evañcāsyā: parikalpyātīva saumanasyaṃ jātam | vrścikena cā[2]ṅgāvayave daṡṭā | tadasyā: kalpanāvaśena saumanasyaṃ jātaṃ viṡadu:khenābhibhūtam | ato na du:khādvalavattaraṃ kiñcit kvacidasti | āha cātra | viparyyāsādyato jātam sukhaṃ tasmāt sudurlabham | du:khanta bhūtaniryyātantasmāttadvalavattaram || atrāha | yadyapi sukhaṃ durllabham tathāpi śarīrasyāpīḍ+ākaratvāt tadātmīyam vahvapi du:khaṃ pīḍ+ākarāvāt parameva bhavati iti | ucyate | kālo yathā yathā yāti du:khavrddhistathā tathā | tasmāt kaḍevarasyāsya paravaddr[3]śyate sukhaṃ ||35. yasya khalu śarīrakālo yathā yathā varddhate vāla-kaumāra-yauvana-sthāvireṡu tathā tathā du:khasyā- tivrddhirdrṡṭā na sukhasya | yasmāccaivam vivarddhamānasya śarīrasya prṡṭhata: prṡṭhata: sukhamapasarpati, tasmādasya śarīrasya du:khamevātmīyaṃ drśyate sukhantu parabhūtamiti | dīrghādhvagavat | yathā dīrghādhvagasya dine dine tīvrataraṃ śramadu:khaṃ pathyadanaparikṡayadu:khaṃ ca bhavati evaṃ sarvvakālaṃ prthakjanā yathā[4]yathā ciraṃ jīvanti tathā tathā jarādu:khamanuprāpnuvanti maraṇasya cābhyāsībhavanti | āha cātra | snehādivāsya du:khaṃ purata: purata: prayāti yannityam | tyajati ca sukhaṃ śarīraṃ paravat tasmātparaṃ bhavati || atrāha | yadyapyasya śarīrasya du:khaṃ svabhāva: tathāpi sukhahetupratīkāro yasmādvidyate tasmānnātma- śarīrādudvega: kāryya iti || ucyate | @458 vyādhayo’nye ca drśyante yāvanto du:khahetava: | [5] tāvanto na tu drśyante narāṇāṃ sukhahetava: ||36. iha śarīrasya du:khahetavo yāvanto drśyante, adhyātmasamutthitā dhātuvaiṡamyahetukā vyādhaya: anye ca vāhyā: śītādinimittā aniṡṭasaṃsparśā: | tāvantodhyātmavāhyahetukā: sukhahetavo asya śarīrasya naiva drśyante | yasya cālpā: sukhahetavo’neke ca du:khahetava: śarīrasya tasmāt sukhahetusadbhāvāt du:khānnodvega: karaṇīya[6] iti | tanna | rājaduhitr-svayaṃvaraprārthanāvat | vaiśravaṇaduhitrharaṇamāndhātrvat ca | ye rājaduhitaraṃ svayaṃvarāṃ prārthayante te du:khena saṃyujyante | ekasyaiva hi sā sukhahetu rbhavati na sarvveṡām | vahavaśca prārthayante na cāsādayanti tato du:khino bhavanti | tathā sattvānāṃ vahavo du:khahetavo’lpāstu sukhahetava: | tathā vaiśravaṇa- duhitrharaṇe māndhātrvat anekadu:khahetavo bhavantyubhayo[7]rvalavattvāt na tu tathā sukhahetava: | āha cātra || sukhamudavindupratimaṃ du:khantu samudravārisaṅkāśam | kāye matvā vidvāṃstatra sukhaṃ manyate nu katham || atrāha | yadi sukhaṃ nāma na syāt nāsya vrddhirdrśyeta | yasmācca sukhasya drśyate vrddhistasmāt sukhamastīti | ucyate | sukhasya varddhamānasya yathā drṡṭo viparyyaya: | du:khasya varddhamānasya tathā nāsti viparyyaya: ||37. sukhasya hi yathā yathā vrddhirbhavati | tathā tathā tasya varddha[8]mānasya viparyyayo drṡṭa: | yadi ca svabhāvena sukhaṃ syāt na ta + + + + + + + ṡṭha: syāt sukhasya tu varddhamānasya tathā viparyyayo’sti na du:khasya | tathāhi || sukhamabhivarddhamānaṃ kālaprakarṡeṇāvagītaṃ alparasamājāyate | du:khaṃ punarabhivarddhamāna- madhika[ta]ramantāpakarkaśaṃ sutarāṃ śarīraṃ cetaścopahanti | tadevaṃ vrddhau viparyyayābhāvāt du:khasvabhāvaṃ śarīraṃ na sukha[ṃ] svabhāvato’sti | māndhātrpatanava[t] [32] @459 {1 [##Leaf 15 of the MS.##]}kasyacidrājño naimittikenāveditaṃ varṡaṃ patiṡyati yastenāmbhasā krtyaṃ kariṡyati sa unmādaṃ gamiṡya- tīti | atha rājñā svārthaṃ kūpaśchāditastacca varṡaṃ patitaṃ tatsa(sva ?)janastenāmbhasā krtyaṃ krtvonmatto’pi sanneka- prakrtitvāt ātmānamevaṃ svasthaṃ manyate rājānamunmattaṃ | tato rājñā tadarthamupalabhya tadevāmbha upayuktaṃ mā māmunmatta iti parikalpyāvahaseyurvināśayeyurvvā iti | evaṃ yadyeka eva mūcī syāt sa kuṡṭhīva varjyeta yadā tu sarvva eva mūtriṇastadā kutrai[2]ṡāmaśucisaṃjñā bhaviṡyati | kvacicca deśe sarvvo jano galagaṇḍābhibhūta: parama- virūpa: tatra cānyo darśanīyo gata: sa tai: parivarjyate paramavirūpo’ṅgavikala iti | āha cātra | yadi nirddoṡa: syālloka: sarvvo’pi tatra rajyeta | doṡastu vidyate yasmāttasmāt santastamujjhanti || atrāha yo nāma yuvā bhūtvā sarvvopakaraṇasampannaṃ yuvatijanaṃ tuṡṭyā nopabhuṃkte sa jīvaloke parama- vañcito bhavati | tathā hi surabhigandhāmoda[3]samvāsādasya tadaśaucamapanudyate | tatra śuciṃ sevamānā- nāmadoṡa iti | ucyate | pratināsikayā tuṡṭi: syāddhīnāṅgasya kasyacit | rāgo’śucipratīkāre puṡpādāviṡyate tathā ||73. yathā kaścidapanītanāsiko vahan krtrimāṃ nāsikāṃ sakalāṅgamātmānaṃ manyate tuṡṭiñca gacchati | sa hi bālajātīyatayā yayaiva svakāyapratinasikayā lajjitavyaṃ tayaiva tuṡṭiṃ janayati | tathai[4]va kāmeṡu prakrtyā lolajātīyasya bālajanasya mohādaśucipratīkāreṡu surabhikusumagandhālaṅkārādiṡvaśarīrasvabhāveṡva- pyata: sarāgo bhavati | pratividhānena śucimātmānaṃ parañca manyate | na hi kusumādaya: samudvahanto’pi sthāyinaṃ gandhātiśayamalamenaṃ laśunamiva vāsayitum | ghrtaliptaviḍ+ālanāsikāsvādanavat | suvarṇanāmikā- darśanatuṡṭivacca | yathā viḍ+ālasya ghrtena nāsikāṃ mra[5]kṡayitvā rūkṡmānnapiṇḍī dīyate, sa tāṃ snehayuktāmmanyate | yathā ca nāsikāviyukta: pratināsikāṃ sovarṇīṃ kārayitvā tāṃ drṡṭvā tuṡṭimutpādayati | evaṃ puṡpādibhiraśuci- pratīkāraṃ krtvā kāye rāgamutpādayanti | āha cātra | vraṇo’yamasya kāyasya gandhamālyāṃśukādiṡu | vraṇalepanabhūteṡu mohāt saṃrajyate jana: || atrāha [6] asti rāgasya kāraṇaṃ puṡpādayo, yadi ca na syāt kāraṇaṃ, na tai: kāyeṡu jano rajyeteti | ucyate | śuci nāma na tadyuktaṃ vairāgyaṃ yatra jāyate | na ca so’sti kvacidbhāvo niyamādrāgakāraṇam ||74. svabhāvena khalu śuci nāma vastu na kiñcidasti | tatra tāvad yadanupahatadarśanā: prakṡaritāmedhya vījadarśanaṃ kāyamīkṡamāṇā virajyante | tasmāttadvairāgyakāraṇatvāt purīṡapuñjavat śarīraṃ śucitvenānupapannaṃ @460 puṡpādayopi mi[7]yamādrāgakāraṇatvenānupapannāstatrāpi vairāgyasya madbhāvāt | tathāhi kāmavairāgyalābhināṃ teṡvapi vairāgyamupajāyate | api khalu svabhāvena na hi kiñcinnāmāsti yanniyamena rāgakāraṇaṃ syāt, tathāhi puṡpādīnāmapi śucisaṃjñitānāṃ paryyuṡitānāmanyathābhāvāt prātikūlyamutpadyate | yadi teṡāṃ svabhāvena śucitvaṃ syāt nānyathābhāva: syāt | tasmānna teṡu svabhāvena śucitvamasti | yadi ca niyamāt puṡpādayo bhā[8]vā rāgasya kāraṇaṃ syustatra sarvve’pi sarvvadāpi rāgaṃ janayeyurna caitadevamiti | na puṡpā- dayo rāgasya kāraṇaṃ yujyante | ekasyeṡṭāniṡṭaduhitrdarśanavat | kaścid vaṇigabhijātāyāṃ duhitari pravāsaṃ gata: sa kālāntareṇāgata: | sā cāsya duhitā prāptayauvanā tasyādhiṡṭhānasya vahirudyāne kanyābhi: saha krīḍ+ati sma | tasya tāṃ drṡṭvā tīvro rāga utpanno yadā tu śrutaṃ duhitā tavaiṡeti tadā virakta: [15 ka] evaṃ na sa kaścidbhāvosti yo niyamena rāgāya bhavati | yatra ca vairāgyamutpadyate tadaśucirava- gantavyam | āha cātra tatraiva rajyate yasmāt tatraiva ca virajyati | tasmānniyamata: siddhaṃ na rāgasyāsti kāraṇam | tadevamaśuci śarīraṃ yathā du:khamanityaṃ ca tadvihitaṃ pūrvvaṃ pratipādayiṡyati anātmatvaṃ, ta ete catvāro viparyyāsā: idaṃ na cintyate kimete catvāro viparyyāsā: ekasmin padārthe sambhavantyāhosvit neti | ucyate | anityamaśubhaṃ du:khama[2]nātmeti catuṡṭayam | ekasminneva sarvvāṇi sambhavanti samāsata: ||75. yat khalu saṃskrtaṃ pratītyasamutpannaṃ tadanityaṃ kṡaṇikatvāt | yaccānityaṃ tadaśubhamudvegakaratvāt | yaccāśubhaṃ taddu:khaṃ pīḍ+ākaratvāt | du:khañca yattadanātmakamasvatantratvāt tadevamekasminneva svabhāve samāsata: catvāro viparyyāmā: sambhavanti | na caitat saṃvidyamānamapi vālerviparyyastai: paricchidyate | parikalpyate tu tadviparītatvaṃ bhāvānām | tadarha[3]ti prājña: yathāsthitamanityatvādikaṃ bhāvānāmadhītya nai:svābhāvyādhigame ceta: samutsāhayitum | piśācīsvabhāvadarśanabhītavat | kasyacit piśācī patnīrūpeṇa vyavasthitā sa tāṃ patnīvadupacarati | yadā tu tena tasyā: du:khotpādanena vībhatsatayā avidheyatayā anātyantikatvena svabhāvo drṡṭastadā bhīto naiṡā mama patnī piśācyeṡeti | tadā tasyāṃ virajyati | evaṃ saṃskrtasvabhāvavadarśanā virajyanti [4] prājñā: | āhacātra | yat saṃskrtaṃ na tannityaṃ yadanityaṃ na tacchubham | na sukhaṃ tat yadaśubhaṃ yaddu:khaṃ tadanātmakam || catvāro viparyyāsā ekasminneva saṃskrte saṃbhavanti yatastasmāt sarvve kleśā avastukā iti aśucicintānāma trtīyaṃ prakaraṇam | @461 atrāha | uktastrayāṇāṃ viparyyāsāṇāṃ prahāṇopāya: | caturthasya viparyyāsasyedānīmucyatāṃ prahāṇopāya iti | ucyate | ahaṃ mameti [5] vā darpa: sata: kasya bhavedbhave | yasmāt sarvve’pi sāmānyā viṡayā: sarvvadehinām ||76. ahaṃkāramamakārau khalvapi rājanyādhikyena varttete iti | tayo: pratiṡedhena bhūyasā rājaivānuśāmyate | tatrāhaṅkāra ātmana utkarṡaviśeṡaparikalpanādupajāyate ahaṃ prabhuriti | mamakārastu svīkrtārthavaśitva- kalpanāyāmupajāyate | mameme viṡayā iti | darpo drptatā [6] garvvo mada ityartha: | bhava: saṃsāra: karmmakleśa- parāyattasya janmamaraṇaparamparayā gatipañcakaparyyaṭanaṃ | tatra varttamānasya kasya nāma viduṡo ‘haṃkāramamakārābhyāṃ darpa utpadyate | yadi hi kasyacit kvacit asādhāraṇamīśatvaṃ syāt tadā yujyetāsya tadālambano darpo’hamevaiṡāṃ viṡayāṇāṃ svāmī mamaiva caite viṡayā iti vaśitvadarśanāt | na caitat saṃsāraparyyāpannasya vālasya sambha[7] vati | tathāhi sarvvasatvasādhāraṇakarmmanirjjātā: sarvve rūpādayo viṡayā: tadeṡu sarvvasatvasādhāraṇaparibhogeṡu sādhāraṇa-taru-ṡaṇḍa-muṇḍapādiṡviva na yukto’haṃkāramamakāraparigrahāddarpa: | rājanaṭavat | yathā rājanaṭo muhūrttena naṭo muhūrttena rājā muhūrttenāmātyo muhūrttena brāhmaṇo grhapatirdāsaśca bhavati | tathā rājā- navasthita: | pañcagatiraṅganāṭanāt | bhavati cātra | aiśvaryyabhogasampadvā ya[8]smāt puṇyena labhyate | tasmāt karmmātmake loke na darpo yujyate sata: || atrāha | yasmāt sarvvārambho rājanyadhikrta: tasmādadhikāranimittastasya darpo yujyate iti | ucyate | gaṇadāsasya te darpa: ṡaḍ+bhāgena bhrtasya ka: | jāyate’dhikrte kāryyamāyattaṃ yatra tatra vā || 77. samudbhūtādattādāne’pi prāthamakalpike loke kṡetraparirakṡārthaṃ pratibala: puruṡo mahājanena dhānya- ṡaḍ+bhāgavetanena bhrta: | kathannā [15] @462 {[##1 Leaf 16 of the MS.##]}ntraṃ tadāgninā sarvvasthānāni dagdhāni | tatra bahūni prāṇisahasrāṇi ghātitāni tasya tena rājñānumoditam | tadevaṃ yatra mauḍhyaṃ tatra dayā na vidyate | yatra dayā nāsti tatra kuta: puṇyāvāpti: | rājñāṃ caiva sarvvamasti | ata eṡāṃ gopāyatāmapi dharmmo na saṃbhavati | āha ca | ahiṃsā mūlaṃ dharmmasya yasmādāhū: krpātmakā: | tasmānna vidyate dharmmo nirddaye tu narādhipe | atrāha | rṡipraṇītena hyatra dharmmeṇa hiṃsāṃ kurvvato’pi rājño nāstyadharmma iti | ucya[2]te | rṡīṇāṃ ceṡṭitaṃ sarvvaṃ kurvvīta na vicakṡaṇa: | hīnamadhyaviśiṡṭatvaṃ yasmātteṡvapi vidyate | 89. rṡīṇāmiha kāyavāṅmanasāṃ viceṡṭitaṃ sarvvameva paṇḍitena na karttavyam | yasmāt rṡiṡvapi hīnamadhyaviśiṡṭatvaṃ vidyate | tatra yasya śāstre hiṃsā kāraṇavaśāt dharmmo bhavati sa hīna: | yasya syānna syāt iti saṃśaya: sa madhya: | yasya tvadharmsya eva hiṃseti sa viśiṡṭa: | tasmāt sarvveṡāṃ rṡīṇāṃ śāstramapramāṇam | tatra yadiṡṭamrṡipraṇītena hye[3]va dharmmeṇa hiṃsāṃ kurvvato’pi rājño nāstyadharmma iti tanna | viśvāmitravaśiṡṭha- jāmadagnyavat | viśvāmitravaśiṡṭhajāmadagnyānāṃ cauryyābhakṡyabhakṡaṇāgamyagamanaprāṇātipātaśravaṇāt, tatra viśvā- mitrasya cauryyamabhakṡyabhakṡaṇaṃ ca śrūyate śvapacebhya: kila śvamāṃsamapajihīrṡuṇoktam | na te śakyaṃ tattuṃ jīvatā karmma pāpaṃ prāyaścittaṃ hyetadasmadviśeṡāt | mrtaścāhaṃ tarttuṃ pāpametanna śakta: tasmāhyetat bhakṡayiṡye śvamāṃsaṃ || [4] vaśiṡṭho’kṡamālāyāṃ caṇḍālyā[ṃ] akṡipratipanna: śrūyate | tata: kila putrā ājātā iti | jāma- dagnyenāpi vatsāpaharaṇakopāt kārttavīryyasyārjjunasya vāhusahasraṃ pātitaṃ, evaṃ hyāha | dāntasya kṡamiṇo’pi durjjanajanai staistairvylīkavraṇai: sāmarṡaṃ kriyate balādapi munervyutkrāntadhairyyaṃ mana: | gorvatsāpanayena dohasamaye hambhāravaistatkrtaṃ yadrāmasya sunirmmalasya paraśordhārāṃ praviṡṭā nrpā: || [5] tathā tenaiva mātrā saṃcoditena tri:saptakrtva: prthivī ni:kṡatriyā krtā | evaṃ ca kila tasya matroktam | rjunā mrdunā tapasvinā śataśo mānyatamena cāhave | na jagasya vināśakāraṇaṃ na parairekamapi vyapekṡitam || apakāramayena karmmaṇā na narastuṡṭimupaiti śaktimān | adhikāṃ kuru vīra yātanāṃ dviṡatāṃ mūlamaśeṡamuddhara || iti || @463 tatastasya dhanurninādaśabda: śrūyate | prākāraśrṅgāṇyativartta[6]māno grhāṇi bhindanniva pārthivāṇām | sa jāmadagnyasya dhanurninādo jagrāha keśeṡviva kārttavīryyam || āha cātra, na tat pramāṇaṃ karttavyaṃ śāstramātmārthapaṇḍitai: | yasyārthaṃ puruṡā: krtvā brajeyurdurgatiṃ dhruvam || śāstrārthaṃ hi pramāṇīkrtya sphītāṃ vasumatīṃ samyak paripālitavanto yasmāt purātanā rājāna- stammādapi śāstraṃ pramāṇam | ucyate | putravat pālito loka: purata: pārthivai: [7] śubhai: | mrgāraṇyīkrta: so’dya kalidharmmasamāśritai: || 90. kaliyugātpūrvvotpannai: pārthivaiścakavarttyādibhi: śubhairyuktaparīkṡakai: dharmmānukūlaṃ śāstraṃ pramāṇī- krtyādharmmānukūlaṃ parivarjjya daśakuśalakarmmapratiṡṭhitai: priyaikaputrakavat jagatpremānugatai: pālito loka: | sāmprataṃ tu kaliyugotpannai: pārthivai: svacittadaurātmyaparāyattairarthamātratrṡṇāparairadharmmānukūlaṃ śāstraṃ pramāṇīkrtya dharmmānukūlamutsrjya ta[8]thāyaṃ loko ni:karuṇairūdvāmito yathā mrgāraṇyīkrta ityato’pi nādharmmayuktaṃ śāstraṃ pramāṇamiti | aparisaṃjātekṡumlecchapīḍ+anavat | yo hi dasyurmohādaparisaṃjātabhikṡuṃ pīḍayati so’narthameva karoti nārthaṃ, tadvat rājā cet pālanīyān na pālayati, na tasyaihikārtho na pāratrika: | apuṇyakaraṇāt | āha ca | svarāṡṭrapararāṡṭreṡu na vibhāgakrto’tra yat | prajā bhavanti sukhina: tacchāstraṃ saṃskrtaṃ budhai[16 ka]: || atrāha | rājña: khalviha śatrūṃśchidreṡu praharato nāstyadharmma: śāstradrṡṭitvāditi | ucyate | chidraprahāriṇa: pāpaṃ yadi rājño na vidyate | anyeṡāmapi caurāṇāṃ tat prāgeva na vidyate | 91. yadi khalu śatrūnanyān vā chidreṡu praharato rājña: pāpaṃ na vidyate | nanu rājataskarādanyeṡāmapi caurāṇāṃ dhanārakṡakāṇāṃ kiṃcit chidraṃ prāpya paradhanamapaharatāṃ chidraprahāritvāt prathamaṃ pāpena na bhavitavyam | chidraprahāritvena teṡāṃ jyeṡṭhabhūtatvāt | paścād rājño [3] na caitadevamiṡṭamityato yadiṡṭaṃ rājña: chidreṡu praharata: pāpaṃ nāstīti tanna | ajitasenarājaputravat | kenacit kila rājñā amātya: prokto yadā me maraṇaṃ bhavati tadā asudbhrātaramajitasenaṃ rājakumāramabhiṡekṡyasīti | tatastenāmātyena tasmin rājani mrte chidraprahāriṇā sa rājakumāro ghātita: | ātmanā ca tadrājyaṃ avaṡṭabdhaṃ | tasyātīvākīrtti rloke pratiṡṭhitā pāpācāra iti | paraca cāpuṇyam | tadvat rājñāṃ chidraprahā[3]riṇāṃ kathamakīrtti: pāpañca na bhaviṡya- tīti | āha cātra | @464 yat krṡṇaṃ karmma krtaṃ na tasya saṃjāyate phalaṃ śuklam | nahi pūtivrkṡabījāccampakavījāṅguro bhavati || atrāha | rājño raṇamukhe śatrūn jitvā mahān paritoṡo bhavati svaśauryyavikramārjjitāṃ ca dhana- sampadamanupaśyata: | athāsya raṇe mrtyurbhavati, tadā dhruvamasyātmana: parityāgāt svargagāmitvamiti | ucyate | sarvvasvasya parityāgo ma[4]dyādiṡu na pūjita: | ātmanopi parityāga: kiṃ manye pūjito raṇe || 92. iha dyūtamadyaveśyāṅganāsu viṡadaṃ sarvvasvamapi parityajanta: puṇyabhājo na bhavanti | vyasanānupadatvāt tattyāgasya na sajjanamanāṃsi ārādhayanni | evaṃ ātmabhāvaparityāgo raṇe na pūjyate | tasyāpuṇyāya- tanatvāt | kathaṃ hi nāma yuddhe sasaṃrambhamabhivādhata: krpāviparyyāsāt parasminniṡṭhurāśayasya vinipātanāya paraśirasi vini[5]viṡṭadrṡṭe: samudyatāyudhasya pareṇa vinipātitasya svargagamanaṃ sambhāvayituṃ yujyate | tatra yadiṡṭaṃ raṇamukhe dhruvaṃ mrtasya svargagamanamiti tanna | ābhīrīśvaśuraśarīradānavat | kācidābhīrī bharttari proṡite śvaśuramatīvāvamanyate sma | atha ma vrddhābhīra: tasminnāgate putre tamarthamāveditavān | evaṃ cāha, yadi te patnī punarapyasmāsvavamānaṃ kariṡyati na te grhe vatsyāmīti | ma ca na strībhīru: pi[6]- trbhaktaścāta: tāṃ paribhāṡyāha | sa[#] cet tvaṃ pitaramavamanyase, na te mama grhe vāsosti | du:karamapyasya kuru durddeyañcāsmai prayaccheti, tathā tathaiva pratijñātam | atha mā puna: proṡite bharttari cakitacakitā pareṇādareṇa śvaśurasya śuśrūṡāṃ cakāra | snānānulepanamālyadānānnabhojanapānādinā praṇītena divasa- mupasthāya rātrāvuṡṇodakenāsya pādau dhāvayitvā tailena mrakṡayitvā vastrāṇyava[7]mucya nirvvasanā duṡṭayogā- hitena krameṇa śayanamāroḍhumārabdhā | vrddhābhīra āha | pāpe kimidamārabdhamiti | ābhīryyāha | bharttrāhamuktā duṡkaramapi tvayāsya kāryyaṃ | durddeyamapi deyamiti na cāsmādduṡkarataramasti durddeyācca durddeya- miti | vrddhābhīro’bravīt | eṡa upāyo hīto nirgamanāya tuṡṭā bhava | na punariha grhe sthāsyāmīti uktvā nirgata: | sa cāsya putra āgata: | pitaramapaśyan patnīṃ prcchati | sāvocat | svāmin na mama ki[8]ñcit parihīṇaṃ pareṇādareṇa sa mayā rtusukhena snānānulepanabhojanādinopacarita iti sarvvaṃ nivedayati | tatastena svāminā nirbhartsya grhānni:kāmitā | pitā ca prasādya svabhavanaṃ praveśita: | yathāsyā ābhīryyā duṡṭabhāvāyā: śarīrapradānaṃ na pūjitam | evaṃ rājñāṃ duṡṭacetasāṃ raṇe jīvitaparityāgo na pūjita: | loke ca duṡṭatvāt madyādiṡu sarvvasvaparityāgo na pūjita iti | āha ca | raṇe mrtasya gamanaṃ merūpr [16] @465 {1[##Leaf 17 of the MS.##]}rmmaṇā | vipropi karmmaṇā śūdra: kena manye na jāyate | 98. yadi hi idānīṃ akṡatriyo’pi kṡatriyakarmma kurvvan kṡatriyo bhavati | śūdro’pi hi nāma brāhmaṇa- karmma kurvvan brāhmaṇo bhaviṡyati pratigrhṇannadhīyānaśca; tathāpyanyopyanyadīya karmma mamācaran sa eva syāt | tatra yadiṡṭaṃ karmmaṇā kṡatriyo bhaviṡyatīti | tanna | naupāragamanavat | yathā nau: pāraṃ gacchatyāgacchati | tatra nadyā: ubhayakūlasthitau vruvāte nau: pāraṃ gatā nau: pāraṃgateti | na ca kiṃ[2]cit siddhaṃ pāramasti | sa evāsiddha: brāhmaṇa: kṡatriyo vā | yadi śūdra: karmmaṇā kṡatriyo bhavatyevaṃ vipro’pi karmmaṇā śūdro bhaviṡyati | āha ca | sadya: patati māṃsena lākṡayā lavaṇena ca | tryaheṇa śūdro bhavati yo vipra: kṡīravikrayī || ityādi | āha cātra | karmmaṇā yadi varṇā: syurjātistatra na kāraṇam | na ca dvābhyāṃ bhavantyete jāti: prāgdūṡitā yata: || atrāha | rājyaiśvaryyeṇa hi mahatā mahato janasya śa[3]knotyaiśvaryyasaṃvibhāgaṃ karttuṃ kālena yata: tasmāt mahataiśvaryyameṡṭavyaṃ rājñeti ucyate | pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate | vidvānnāma parasyārthe ka: kuryyādāyatīvadhaṃ || 99. satyaṃ rājñā mahadaiśvaryyaṃ mahatā kālenopārjjitaṃ ; śakyaṃ mahājanasya sambibhaktuṃ tattu na vinā mahājana- pīḍ+ayā śakyaṃ niṡpādayituṃ avaśyaṃ ca mahājanapīḍ+ayā mahatā pāpena bhavitavyaṃ, yathā[4]caiśvaryyaṃ saṃvibhajyate naivaṃ tannimittamavadyamupacitaṃ sambibhaktuṃ pāryyate kevalamekākinaiva taddu:khamanubhavitavyam | tatko’yamapaṇḍita: parasmai alpopakārārthaṃ sambibhakṡyāmīti analpānarthapradānadakṡamasādhāraṇamavadyamupacinvannāyatyā vadhamātmana: kuryyāttadidaṃ hriya: sthānaṃ na madasya | mahiṡopaghātavat | śūnikadārakavacca | yathā mahiṡa: sva[5]parārthaṃ ekena hanyate bahubhi: paribhujyate | ghātakasyaiva pāpam | tathā rājā rājyaheto: pāpaṃ karmma karoti, bahavaśca paribhuṃjate | tathāca śūnikadārako’dharmmabhayānna mārayati | sa ca svajanenocyate māraya tvaṃ yastatrādharmmo bhaviṡyati sa sarvveṡāmasmākaṃ samatayā bhaviṡyatīti | tenopāyenoktaṃ mahatī me śirabhi vedanā tāṃ bhājayatheti | ta ūcurnna śakyata iti | sa prāha | tat kathamapāyavedanā[6]samatayā bhaviṡyatīti | āha cātra | anityamiha loke yat paratra ca sukhāvaham | tat karttavyaṃ manuṡyeṇa paratra sukhamicchatā || @466 atrāha | rājña: khalviha mahatyaiśvaryye avaśyameva mahatā mānena bhavitavyamiti ucyate | drṡṭva samān viśiṡṭāṃśca parāṃ^śchaktisamanvitān | aiśvaryyajanito māna: satāṃ hrdi na tiṡṭhati || 100. parata utkarṡamātmana: paśyato māna: syāt | sa cānavasthita: parāpekṡa eveti na vidvāṃso [7] manyante | tasmādapahāya mānaṃ jagate hitamādhitsunā gurava iva svāmina iva pare nāvamantavyā: | tadevaṃ kurvvāṇā: syureva te bhājanaṃ sampadāṃ, jagadārādhanapravrttatvāt vāsulapatnīvat | vāsulabrāhmaṇasya patnī kathayati sma na matsadrśī strī kācit strīrūpeṇa prthivyāṃ saṃvidyate na ca tvaṃ māmanurūpeṇa vastrālaṅkāreṇārccayasīti | sā tenopāyena rūdranāmno rājño’nta:puraṃ praveśitā | tasyāstatra paricārikāṃ drṡṭvā rūpamado na[8]ṡṭa: śrīmeva rājapatnīm | tathā rājñā’tmana: mamān viśiṡṭāṃśca drṡṭvā madaṃ cāhaṅkārañca yuktaṃ tyaktum | āha cātra | dīne rājani tāvat māno rājño na yujyate karttum | tulye śreṡṭhe ca nrpe kuto’vakāśosti mānasya || ahaṅkāraviparyyāsaprahāṇopāyannāma caturthaṃ prakaraṇam | atrāha kuta: punarime śubhāṡitaratnāśayā yathāsthitalaukikārthatatvapratipādakā vairāgyahetavo labhyante | ucyate, buddhebhyo [17 ka] bhagavadbhya: | kīdrśā: khalu buddhā bhagavanta: mahākaruṇāveśāt sarvvathānindyācintyā- śeṡajagadarthasampādanaparā: | tathāhi | na ceṡṭā kila buddhānāṃ asti kācidakāraṇā | ni:śvāso’pi hitāyaiva prāṇināṃ saṃpravarttate ||101. buddhā bhagavanta: sarvvajagadanugrahāśayakṡiptakarmmanirmmitatvāt “yathāpratyayaṃ phalamiti” jagaddhitādhāno- dayadakṡābhi: samīhābhi: sakalaṃ jagadanugrhṇanti | nahi sāsti kācit kāyaparispandalakṡaṇā ceṡṭā yā sattvopakārānupayoginī[2]ti, āstāṃ jñānapūrvvikā tāvacceṡṭā yo’pyayaṃ prerakacetanāviśeṡākṡepanirapekṡa: svaramavāhī janmana: pramrtyāmaraṇādaharniśamanuvarttate niśvāsa: so’pi nāmaiṡāṃ pravarttate janmabhrtāṃ hitāyaiva | tathāhyeṡāṃ buddhānāṃ bhagavatāṃ niśvāsā vinirgatyopari narakabhājanānāṃ mahānta: kālameghā vipariṇamante, kajjalāñjanarāśaya iva nārakajanamanoharā: saṃcchāditāśeṡanarkabhājanamaṇḍalā: paṭumadhuranirantara svani [3]tairāhlādayanto nārakān svaccha-svādu-śītonmaktavāryoghanirnivārayanto nārakāgnim tatpratyayamapetadu:khānāṃ nārakāṇāṃ kasyānubhāvādidamupanatamasmākamiti mīmāṃsāparigatahrdayāṇāṃ, mana:prasādāyatanatāthāgatā- cintyarūpakāyasandarśanenāvarjjitacittasattānāṃ buddhe bhagavati abhiprasādānvayakṡayitāśeṡākuśalakarmmarāśīnāṃ tadanvyameva ca samākṡiptamokṡabhāgīyānāṃ atyantopakārā[4]nni:śvāsopi hitāthaiva prāṇināṃ saṃpravartate | eva- manvatrāpi yojyaṃ | tadevaṃ matimānavamitasaṃsāradoṡa: tatkṡayodyukta: sarvvathā yathopavarṇitasubhāṡitaratnādhāre tribhuvanagurau buddhe bhagavati prasādapura:naramarhati mano niveśayitum | pārāśarakulabhikṡuvat | kaścit bhikṡu: pārāśarakula gata: | sa yantrācāryyagrhaṃ praviṡṭastena nimantrito mama grhe tvayā varṡā karaṇīyā | ahaṃ @467 piṇḍapātaṃ[5]dāsyāmīti | tena tatheva krtaṃ | tasya ca prāsādasyādhastāt bahūni yantrakāryyakaraṇe patrāṇi santi | tatastena sa bhikṡu: prāsāde sthāpito’tra tvaṃ yathecchasi tathā tiṡṭheti | sa tasmai nirgatāya cīvaramūlyaṃ dattvā bhrtakavetanaṃ dadāti sma | bhikṡurāha | na te mayā kiñcit karmma krtaṃ kasmāt vetanaṃ grahīṡyāmīti | dānapatirāha | na tvaṃ muhūrttamapyakarmmaka iha grhe kenacidīryyāpathena sthita: | patrā[6]ṇi cāsya darśayati, lābhaṃ ca tatkrtaṃ | yathā tasya bhikṡo rna kaścidīryyāpatho’sti yo’sya nopakārāya bhavet tadyantravāhanena | evaṃ bhagavato buddhasya na kācit kāyavāṅmanaśceṡṭāsti yālpā vā anarthā vā syāt | āha ca | śarīravāco manasāṃ pravrtti: svārthā munernāsti na cāpyanarthā | mahākrpāviṡṭaviśuddhabuddhe: parodayāyaiva puna: pravrtti: || taṃ copāsīnā: sarvvavyasanānyati[7]varttante | yāvanmaraṇabhayamiti | tathāhi | yathā, sarvvasya lokasya mrtyuśabdo bhayaṅkara: | priyajīvitaviyogakārakatvāt | tathāyaṃ sarvvavicchabdo mrtyorapi bhayaṅkara: | yata: tadviśeṡasīmānamativarttante tāthāgatasya vartmana: samyaganuṡṭhātārastathānuṡṭhānaṃ vījāni ca kuśalamūlāni tathāgatanāmadheyaśravaṇādādhīyante | yathā coktaṃ bhagavatā ye mama nāmadheyaṃ śroṡyanti sarvve te trayāṇāṃ yānānāṃ [8] anyatamena yānena parinirvvāsyantīti | bandhanamokṡabandhanādhikrtajvaravat | kaścidbandhanādhikrta: puruṡo rājakulena sthāpito yasya sarvvabandhanamāyattam | rājñā ca putre jāte sarvvabandhana- mokṡo ghoṡitastena ca śabdena sarvvaloko harṡita: | makṡaivaiko bandhanādhikrto bhīto jvaritaśca taṃ bandhanamokṡa- śabdaṃ śrutvā | evaṃ tathāgata utpanne sarvvaloka: prīto varjjayitvā mārama | āha cāntaśa: buddha ityeva ghoṡo [17] @468 gītāni cakāra | yathāsya rājña: snehaviparyyayānavasthānācconmāda: tadvat prthakjanānāṃ | vidvānsastasmāt snehaviparyyāmāt cittānavasthānādanucintayantyunmādam | tathāhyeṡāṃ yatraiva viṡaye tīvrābhiṡvaṅgastatraivātīva- parityāgo drśyate, tat ko bhavasthannavrūyādunmatta iti | āha cātra | umādāt karmmaivānarthaṃ kurute narasya nonmāda: | na hyunmādaścitraṃ karoti puruṡaṃ yathā karmma || tadevaṃ sūnāsthānasamacādunmādasthānatvācca paṇḍitai: pariva[2]rjjanīyo bhava:, sa ca sarvvakarmmapravrtti- nirodhena parivarjjayitavya: | asti cāsya bhavasya parivarjjanopāya: sarvvakarmmakṡaya:, sa kathaṃ bhavatīti tadupāyāvedanāya āha | hīyamānāṃ rujaṃ drṡṭvā gamanādau viparyaye | sarvvakarmmakṡaye tena karoti matimān matim ||159. yathā gamanādijanitā ruja: caṃkramaṇādiparivarjjaneṡu pūrvvāvedhaparikṡayāt anupūrvvaṃ kṡīyante, tathā sarvveṇa sarvvaruja: sarvvakarmmopacchedaistata: sa[3]kalocchedamanvayamāna: kuśala: sarvvakarmmakṡayāyāyaṃ yatate, tathā anyo’pi yatamānastāṃ jātiṃ lapsyata ityāsthātavyo yatna: sarvvakarmmakṡayalabhye sarvvavedayitrtvanirodharūpeṇa matimatā nirvvāṇe, dīrghādhvagavat | yathā dīrghādhvago yathā yathā gacchati tathā tathā du:khībhavati viṡayasya śramadu:khena pathyadanaparikṡayadu:khena ca, tathā bālā: saṃsārādhvani varttamānā āśrayadu:khena śubhaka[4]rmmapari- kṡayadu:khena ca bādhyante | athavā dīrghādhvago gamanadu:khena pīḍ+ita: sthānamārabhate tato’sya gamanadu:khaṃ pari- varttate, sthānadu:khamapi niṡadyayā, niṡadyādu:khamapi niṡadyayā, yadi punarniṡadyādu:khaparisvinnastattyāgā- danyadīryyāpathāntaraṃ nārabhate tadāsyeryyāpathikadu:khanivrttiratyantaṃ sambhāvyeta | evaṃ sarvvakarmmakṡaye’pi vācyam | tadevaṃ sarvvakarmma[5]kṡaya: sarvvadu:khanivrttikāraṇamiti sarvvakarmmakṡaye matimatā mati: kāryyeti | āha cātra | yathā sukhaṃ caitamikaṃ śreṡṭhaṃ kāyasukhādapi | tathā karmmakṡayasukhaṃ kleśakṡayasukhādiha || itaśca yukta: saṃsāratyāgo dhīmatāṃ bhayakāraṇatvāt, tathā hi | yadaikasyāpi kāryyasya drśyate nādikāraṇam | tadā kasya bhayanna syāt drṡṭvaikasyāpi vistaram ||160. iha ekasyāpi tāvat kāryya[6]sya bhautikasya, vātikasya vā paittikasya vā pūrvvaṃpāramparyyeṇa parīkṡa- māṇasya ādikāraṇaṃ yadā na drśyate anādimattvāt jagatpravrtterevamevaikasyāpi kāryyasyānantyaṃ savistaraṃ drṡṭvā tadā kasyeha puruṡasyādhigatabhayasya jagatpravrttidarśane bhayaṃ na syāt | yuktantvasyāparimitaprabandhagaḍanadu:sañcara- tarāyāṃ saṃsārāṭavyāṃ nityamevodvijituṃ, ta[7]danurūpaṃ ca yoniśa: pradhānaṃ bhāvayitum | ghaṭavat | yathā hi ghaṭe’nekapratyayā mrtpiṇḍadaṇḍacakrasūtrodakapuruṡaprayatnādayo drśyante ghaṭakaraṇe tāvat prāgevānyeṡāṃ gurutarāṇā- marthānāṃ niṡpādane | āha cātra | @469 kālasyānantatvādādiśca na vidyate yato jagata: | tasmājjantordu:khaṃ pūrvvāṃ koṭiṃ samājñātum || api ca | yadayamabhilaṡan trṡṇayā parispandate, tasya yadi niyoga[8]ta: siddhi: syāt yuktaṃ spandituṃ tasya ca | siddhi: sarvvasya kāryyasya niyamena na jāyate | niyamena krtasyānta: kiṃ tadarthaṃ vihanyase ||161. iha hi sarvvasyaiva kāryyasya prārabdhasya niyamena siddhirbhavati vā na vā | siddhasya tu sarvvasyaiva kāryyasya niyamādavaśyameva vināśo bhavati | tatra yasya krtasya sucirādapyavaśyameva niyamato vināśa: kiṃ tadarthamayaṃ bālo vihanyata iti | [20ka] ato’badhūya jālinīṃ taducchedāya yatitavyam | kumbhakārapāka- vat | yathā kumbhakārapāke siddhiranaikāntikī niṡpannānāñca kumbhakārabhājanānāṃ niyamato vināśastathā sarvveṡāṃ laukikānāṃ kāryyāṇāṃ siddhiranaikāntikī | āha cātra | sarvveṡāṃ bhāvānāṃ krtakatvānnāsti niyamata: siddhi: | tasmādbhāvyasteṡāṃ niyamenaiva dhruvo nāśa: || yathā ca kāyasya dhruvo vināśa: | tathā karmmaṇo’pīti pratipādayannāha | yatnata: kriyate [2] karmma krtaṃ naśyatyayatnata: | virāgo’sti na te kaścidevaṃ satyapi karmmaṇi ||162. iha khalu mahatā yatnena bahūbhi: sādhanopāyai: karmma kriyate tattu mahatā prayatnena bahubhirapi sādhanai: krtamayatnādeva kāthavadvinaśyati | tadevamatimahatpuruṡakāradhanamapārthakamiti karmmaṇi kathaṃ nāma na syādvairāgya- mbiduṡa: | tatpuna: punastatkarmmācaraṇādvirāgābhāvo jaḍ+atāmeva vedayate, tatkriyatāṃ vairāgyāva[3]sara: | na hi niṡṭhurā vrttirupakurvvati śobhate | parvvataśilāropaṇavat | yathā parvvatamūrddhani śilā yatnenāropyate ayatnena patati tathā sarvvalaukikya: pravrttaya: | āha cātra | hetupratyayasāmagryā karmma saṃskriyate yata: | tasmā[t ya]tkriyate yatnāttad vaikalyācca naśyatīti || atrāha yadyapyaprayatnāt kāyaṃ naśyati tathāpi sukhahetutvānna tatra vairāgyaṃ bhavatīti | ucya[4]te || atītasya sukhaṃ nāsti nāpyaprāptasya vidyate | varttamāno’pi yātyeva śramo’yaṃ kasya nāma te || 163. atītasya tāvat vijñānasya sukhaṃ nāsti niruddhatvāt anāgatasyāpi sukhaṃ nāsti asaṃprāptatvāt, varttamānasyāpi sukhaṃ nāsti sthityabhāvāt | tadevamamati sukhe tenānugrahābhāvāt sukhasambhogalālasasya yo’yaṃ sukhahetukarmmopārjjanaśramo bhavata: sa kasya [5] krte bhavatu, viphala eva sarvvathā sukhahetūpārjjanapariśramo- pā[yā]yāma ityabhiprāya: | nadītīragrhakaraṇavat | kenacinnadītīre grhaṃ krtaṃ sa ca pradeśa: sphuṭita: | @470 tato’nyadanutīrameva krtaṃ so’pi sphuṭita evamanavasthā jātā, evaṃ tasya grhakarttu: mahāṃśca śramo, na ca śrama- phalāvāpti: | tathā sarvvalaukikya: pravrttaya: | āha cātra | cittakṡaṇacapalagate: [6] kasyārthe sañcinoṡi karmmāṇi | kālatraye’pi yasmāt parīkṡa[ya]māṇaṃ sukhaṃ nāsti || atrāha | yadyapyevaṃ tathāpi svargasukhārthamavaśyameva kuśalaṃ karmma karttavyamiti | ucyate | svarggo nirayatulyo’pi viduṡāṃ syādbhayaṅkara: | sarvvathā durlabhasteṡāṃ bhavo yo na bhayaṅkara: ||164. tatra vividhasaṃkleśāya dvāratvāt tīvrataraviṡayasambhūtakleśāgnimandīpitatvāt [7] mohabhūyastvāt ca svargamapi nirayavadbhayaṅkaratvāt parivarjjayanti vidvāṃsa: | tataśca yeṡāmanavagītasukhasambhogaramaṇīyā svargasampada tayā na janayantyāsthāṃ teṡāṃ tadanyatra bhave śmaśānabhūmāviva kuto rati: | apiśabdaścātra bhinnakrama: svarga- śabdānantaraṃ draṡṭavya: | tiṡṭhatu tāvadanyo bhava: svargo’pi viduṡāṃ nirayatulya iti vyākhyeyaṃ | bālabandhana- mokṡaṇavat | tadyathā bālo nāma rājā babhūva [8] krūraprakrtirūpastīkṡṇaśāsana: | tasya bandhanāgāre ya: praveśyate sa karacaraṇagrīvāsu pañcabhirvvandhanairgāḍ+hambadhyate | sa yadā na kadācidapāyena kañcin mocayati tadā rakṡāpuruṡāṇāmājñāpayati | ayaṃ sarvvabandhanebhyo moktavya: kintu yenaikeneryyāpathenecchati yāvadāyu: sthāsyate | tena sugupte sthāpayitavya iti | “eṡa deveti” rājña ājñāṃ śirabhi krtvā nūnaṃ kurvvanti | tatra yo [20] {1 ##Leaf 18 of the MS.##} bālarājabandhanānmukto bhavati tasya bandhanena tulyaṃ mokṡaṇamapi bhayaṅkarameva du:khaviśeṡāttathānyeṡāmapi mahātmanāṃ narakatulyasteṡāṃ ko’nyo’sti bhavastadviśiṡṭo yo na bhayaṅkara: syāt | yathā bali: sarvvalokādhipatyaṃ dattvā baddha: | kimayamanyaddatvā mukto drśyate | tathā yeṡāṃ svargo’pi du:khahetutvāt nirayasamasteṡāṃ konyo bhavā- ntarosti yo na bhayaṅkara: syāt | api ca | yathā khalu paṇḍitā: saṃsāradoṡapratyavekṡānipuṇā du:khāgni- jvālāparigatamekāntadu:khaṃ saṃsāraṃ yathāvadīkṡante tathā khalu saṃsāradu:khaṃ jānīyāt yadi bālopi sarvvaśa: | gacchedatyantato nāśaṃ saha [2] cittena tatkṡaṇam ||165. yaddu:khamākārayanta āryyā: saṃsārādudvijante tadyadi prthagjana: śaknuyādadhyakṡayituṃ tadā tatkṡaṇa- mevāsya śatadhā viśīryyeta hrdayamanavabodhāttvayamabhiramate saṃsāre | krtajñatāmahākaruṇābhyāṃ tu sattvopa- kārābhiprāyadhairyyāvaṡṭabdhaṃ saṃsāradu:khamāryyāṇām na tathodvegakāraṇamiti na teṡāmatyanto nāśa: śakya: sambhāva- yitum | prthagjanastu satkāyadrṡṭyanugamā[3]t pratipakṡabhāvanāvaikalpyāt paramāṇuśo niyataṃ viśīryyeta yadi sarvvathā saṃsāradu:khaṃ jānīyāt | yakṡābhyāhatavat bālanāyakavacca | kaścidyakṡeṇābhyārhata:, ma ca yakṡastena na drṡṭa:, tasyaitadabhavat | adrṡṭe tāvat tasmin yakṡe īdrk du:khamutpannam yadi drṡṭa: syāt tato me tuṡamuṡṭivat kāyo viśīrṇa: syāditi | yathā ca bālanāyaka ādhipatyalobhāt jī[4]vita....grhṇāti evaṃ @471 yadi bālo’pi saṃsāradu:khamadhigacchet tadbhayāt sarvvabhavaparityāgādatyantato nāśaṃ gacchenmokṡamityartha: | āha cātra | yathā buddhā vijānanti phalaṃ pāpasya yādrśam | tathā bālo vijānīyāt sa bhavet tatkṡaṇaṃ jina: || api ca saṃsāre kriyāsu sāmarthyavata: samīhamānasya sukhaṃ syāt | sa ca nirupyamāṇa: | amānī durlla[5]bha: śakto mānī nāsti ghrṇānvita: | ukta: sudurllabhastena jyotirjyoti:parāyaṇa: ||166. śaktasyaiva kriyāsu puruṡakāreṇopāttasukhavedanāya viṡayopārjjanāt upāttaparirakṡaṇāccāvaśyameva puruṡasya māna upajāyate | mānataścāyamātmānaṃ viśeṡata: parikalpayannadhikamamahamānastadupajighāṃsayā nirddayo bhavati nirddayasya cāsyāpāyaparyyavasāna[6]tayā + + + + sampado yato’sya sukhānubhava: sambhāvyeta | ata eva bhagavatā jyotirjyoti:parāyaṇa: pudgalo durlabha: ityuktaṃ kulabhogaiśyaryyajñānamānena niyatamadha:patanāt | jāmadagnyavat | yathā jāmadagnyena śaktena mānitvāt tri:saptakrtva: prthivī ni:kṡatriyā krtā nairghrṇyādatidurlabho yacchakto’mānī syāt mānī ca ghrṇānvita: syāt | yata evam[7]to’vocadbhagavān durllabho jyotirjyoti:parāyaṇa iti | yadyevaṃ mānina: pāpācaraṇādapāyaniṡṭhā iti garhitā viparyyeṇa brahmamānina: svargasukhasādhanadharmmā- caraṇāt praśasyāstataśca tairekāntena garhita: saṃsāra ityucyate | dharmme’pi vaiparītyādayukta: saṅgastathā hi | nivrttiviṡayasyeha viṡaya: kila labhyate | kenāpi hetunā dharmmo viparīto’pi sa smrta: || 167. ya: kila[8]viṡayeṡvanāsyastān viṡayān parityajati brahmacaryyābhyupagamāt, tasyeha cyutasya īśvarakule svargeṡupapanna: tena loke nāṅgīkrtaśceti nācābhiniveśo jyāyān, titāḍ+ayiṡumeṡavat | yathā meṡastāḍ+ayitu- micchan dūrato’pyanivrtta: yathā viṡayārthī nivrttaviṡaya: | evaṃ tāvaddharmmo viparītatvāt tyājya: | yadapi taddharmmaphalamaiśvaryyaṃ tadapi vaśitvābhāvādvividhavyasanasthānatvācca, nā[18 ka]syeyaṃ viduṡā | tathā hi | puṇyasya phalamaiśvaryyaṃ tacca rakṡyaṃ sadānyata: | kathaṃ nāma tadātmīyaṃ yadrakṡyaṃ sarvvadānyata: || 168. pūrvvakrtasya hi karmmaṇa: phalamaiśvaryyaṃ taccātmīyasaṃjñitaṃ tacceha sadaiva saṃrakṡyate pratyarthibhyo, yadi tadā- tmanīnaṃ syānnaiva pratyarthibhyo rakṡaṇīyaṃ syāt | yacca parairācchedyatvāt satatamādhīyamānarakṡāvidhānaṃ kathaṃ tadā- tmīyamiti śakyaṃ vaktum | tadayaṃ rakṡāvidhānanirantara: paramanirvrta: kadā nāma viṡayarasamāsvādayet | tasmā- tphalamapyasya nān[2]grahāya paryyāptam | guruvat | yathā guru: nityamevānuvandyo nityaṃ cāpramattena bhavitavyaṃ gurau | tathaiśvaryyaṃ puṇyabalanirjātaṃ tacca rājādibhyo nityameva rakṡyam | yacca sarvvadā rakṡyaṃ kathaṃ tadātmīyaṃ bhavati | anavasthitatvācca laukikasya dharmmasya tatrāsthā na jyāyasī | tathāhi yā yā lokasthitistāṃtāṃ dharmma: samanuvarttate | dharmmādapi tato loko balavāniva drśyate ||169. @472 loko hi yāṃ yāṃ sthitiṃ vyavasthāpayati deśakulagotrācāravyavasthayā kanyādānodvahanādikaṃ tāṃ tāṃ [3] dharmma: samanuvarttate | tasyāstasyā sthite rdharmma iti prasiddhigamanāt | na caiṡa svabhāvavyavasthitasya nyāyo yujyate, yaddeśakālabhedayoranyathātvādanyathā syāt | tato nātrātyantādaro yukta: | duhitrvivāhavat | kenacit puruṡeṇa yavaneṡu gatena yavana: kaścidagniṃ prajvālya tasmādagnervidyayā śabdaṃ niścārayan drṡṭo duhitā kalpate bhāryyā bhavata iti | sa ca puruṡotyantarāgacarito duhitā ca tasya svadeśe rūpa[4]yauvanavatī tiṡṭhati | tatastena puruṡeṇa tasya yavanasya sakāśāt sā vidyā mahatā prayatnena dravyapradānena cārthitā | svadeśaṃ ca gatvā svāṃ duhitaraṃ bhāryyāṃ karttukāmo’gnimicchati tamarthaṃ vācayituṃ | tenāgninoktaṃ anyathāsya deśasthitiriti | evaṃ dharmmādapi loko balavāniti | atrāha | abhilaṡitaviṡayasamutpādamantareṇa sukhavedanānubhavo nāsti | sa ca viṡayotpāda: krtapuṇyānāmeva yasmāt sambhava[5]ti | tasmāt viṡayārthinā karttavya eva dharmma iti | ucyate | viṡayaśca śubheneṡṭo viṡaya: sa ca kutsita: | śreyān yasya parityāgo niṡpannenāpi tena kim || yoyamiheṡṭapañcakāyaguṇātmako viṡayo rūpaśabdagandharasaspraṡṭavyasaṃjñita: | sa śubhena karmmaṇā labhyate | sa eva sattvānāṃ mokṡakāmānāṃ kutsito’sedhyaliptagātra iva śvā, yasya ca śreyān parityāgo’narthamūlatvāt anityāśucya[6]nātmakatvenānirvrtikaratvāt rāgādikleśotpādakatvena pramādasyānatvāñca niṡpannenāpi tena na kiṃcit prayojanamiti vyartha eva viṡayaphaladharmmopārjjanaśrama iti tyajyatāmadharmma iva dharmme’pi saṅga iti | kambojabhaikṡacaraṇavat | kaścit bhikṡu: kambojeṡu janapadeṡu bhikṡāṃ yata:, sa kenacidukta: śabdena kāryyārthaṃ sā tāvadatra kiñcidvakṡyasi piṇḍapātaṃ carannavahāsyo bhaviṡyasi | eṡāsmin vi[7]ṡaye maryyādā | tena rjunā śraddhadhānatayā tathā krtam | tatastena janakāyena vijñāto’smatsparddhinā yantrametat tena puruṡeṇa krtvā asmākamanupreṡitamityaho’syonmeṡanimeṡādi puruṡavadupapāditameva sarvvaṃ. pratyaṅgāni varṇayāmāsa | tatastairapi tādrakṡāṇyeva yantrāṇi krtvā preṡitāni tasya puruṡasya | tatastena puruṡeṇoktam | tasya bhikṡo rvvāca- midānīṃ bhāṡasva tatsannirodhāditi | tena tathākrtamārogyādi-vāgniścāritā | tataste visma[8]yāpannā evamūcu: | aśakyametadasmākamanena rañjitā vayamiti | sa śaṭha: bhikṡupratirūpa: svarūpaparijñānāt kutsita eva bhavati tadvadetaditi | atrāha | yadyapi viṡayasya kutsitatvāt viṡayasādhano dharmmo niṡprayojana- stathāpi ājñārasāsvādasukhagurūṇi rājyānīti tadarthaṃ rājñādhipatyeṡu pravartitavyamiti | ucyate | naiva hi sarvveṡāmājñayā kāryyaṃ sambhavati | tataśca | kāryyaṃ nāstyanupāyasya tasya dharmmo nirarthaka: | yasya hi samīhitārthasaṃmiddhiranyathā na sambhavati ma [18] @473 {1 [##Leaf 21 of the MS.##]}cidrājña: putro’tīva priya: sa kadācidvyutthita: sa tena rājñā saṃgrāme nirjjitya grhīta: | tasya ca rājña: taddoṡadarśitvāt tasmāt sneho vigata: | evaṃ doṡajñe sarvvatra rāgo na tiṡṭhatīti na kevalaṃ sarvvadoṡa- darśitvācciraṃ nāsti rāga: | etaśca tatprahāṇaṃ na sambhāvyate rāgavatsvabhāvatvāt | tathā pratipādayannāha | tatraiva rajyate kaścit kaścit tatraiva duṡyati | kaścit muhyati tatraiva tasmāt kāyo nirarthaka: ||175. rañjanīyavastvāyattodayo hi rāgastacca rañjanīyaṃ[2]vastu svarūpāsiddham | yadeva hyekasya rañjanīyaṃ tadevāparasya dveṡaṇīyaṃ vopalabhyate | yadi ca rañjanīyaṃ vastu svarūpata: syāt | tat sarvvadā sarvvasya ca tathaiva syāt | natveṡa niyamo drṡṭa: | tathāhi | yatraiko rajyate, tatraivāparo duṡyati | tatraivāparo muhyati | tasmādviṡaya- kāma: svarūpāsiddhatvāt śūnya: | na caivaṃ rañjanīyavastuśūnyatābhāvanā-tatparasya yogino rāgaprahāṇaṃ na sambhāvyata iti vidyataeva rāgaprahāṇam | [3] mātrpatnīdāsīvat | kasyacit puruṡasya patnīdvayaṃ tatraikā mātrā saha tiṡṭhati | dvitīyā tu vinā mātrā | tatra yadāsau mātā duhitaraṃ paśyati tadā tuṡṭā bhavati | tāmeva drṡṭvā sapatnī du:khitā bhavati | dāsī tu drṡṭvodāsīnā bhavatīti | nāsti rāgādīnāṃ ālambanasya svarūpasiddhi: | evaṃ tāvadālambanāsiddhyā rāgādyasiddhiṃ pratipādya hetvasiddhyāpi rāgādyasiddhiṃ pratipādayitukā[4]ma āha | vinā kalpanayāstitvaṃ rāgādīnāṃ na vidyate | bhūtārtha: kalpanā ceti ko grahīṡyati buddhimān ||176. saṃkalpaprabhavo rāgo dveṡo mohaśca kathyate itivacanāt | viṡayeṡu ayoniśa: kalpanā rāgādisiddhikāraṇam | tataśca yeṡāṃ satyāmeva kalpanāyāṃ astitvaṃ dhruvam | teṡāṃ rajjukuṇḍalake parikalpitasarpavat svarūpāsiddhiravasīyate | yastu svarūpasiddhiṃ rāgādīnāṃ [5] abhyupaiti, niyataṃ tena kalpanāpekṡyajanmatvaṃ svarūpasiddhiviruddhaṃ nābhyupetavyam || yadi hyasau bhūto’rtha: kimarthaṃ tadastitve kalpanāpekṡyate | athāpekṡyate kathamasau bhūtārtha: | ityevaṃ sopapattikāgamāllokāvabhāsitacitta- santānatvānna vidvāṃsa: svarūpasiddhasya kalpanājanitatvamaṅgīkurvvanti | jaḍ+āstu yathākathañcit viparyyāsāt pravarttate dhyāyiśira:kapāla[6]vat | kaścidvyāthī cittavibhramamanuprāpta: kapālaṃ mama śirasi lagnamiti | tasya kenacit anyat kapālaṃ pātitaṃ etat tava śirasa: patitamiti | sa ca tathetyavagamya svastho jāta: | kalpanāvigamāt | atrāha | vidyata eva rāgādīnāṃ svabhāvo bandhanatvāt | tathāhi strī puruṡa- viṡayeṇa rāgeṇa puruṡeṇa saha vaddhā, nātikramati puruṡam | puruṡaśca strīviṡayeṇa rā[7]geṇa, striyā saha vaddho na parityajati striyamiti | ucyate | kasyacit kenacit sārddhaṃ bandho nāma na vidyate | yathaiva hi rāga: kalpanāpekṡyajanmatvāt svabhāvāsiddha: tadvat strīpuruṡayorapi svarūpāsiddhatvāt kasyacidarthasya kenacidarthena saha nāsti svabhāvato bandha iti | na bandhakāraṇatvāt rāga: svarūpata: midhyati | athāpyavadhūyetthaṃ vicāraṃ pareṇa saha parasya bandha: parikalpyate | e[8]vamapi @474 pareṇa saha baddhasya viprayogo na yujyate ||177. yadi hi parasya svarūpato bandhanakāraṇatvaṃ syāt tadā svarūpasyānyathābhāvābhāvāt muktyabhāva eva syāt | viprayogo vimokṡo vimuktirityanarthāntaram | asti ca muktiriti nāsti svarūpato bandhanakāraṇatvaṃ parasya | asati bandhanakāraṇe kuto bandha iti svabhāvaśūnyā eva rāgādaya: svabhāvaśūnyatādarśanāt prahīyanta iti śakyamāsthātum | krṡṇāvadātavalīvarddasaṃyo[21 ka]janabat | yathā na krṡṇo balīvarddo’vadātasya mayojanāya, nāpyavadāta: krṡṇasyāpi tu yugarandhraṃ tathā nendriyāṇi viṡayāṇāṃ nāpi viṡayā indriyāṇā- mapi tu yotra’cchandarāgastadbandhanamiti | yadyevaṃ vicārāt kleśā nivarttante tat kimityajitakleśā: prāyo drśyante | gambhīradharmmādhimuktivirahāt | tathāhi || asmin dharmme’lpapuṇyasya sandeho’pi na jāyate | bhava: sandehamātreṇa jāyate jarjjarīkrta: ||178. anādisaṃsārābhyastaviparyyāsamandarśanohyavi[2]dvān prativimbopameṡu padārtheṡvidaṃsatyābhiniviṡṭa: svabhāva- śūnyatopadeśaṃ prapātamiva manyate | śūnyavimuktihetukuśalavirahitacittasantānatvāt tathāvidhasya hi matasyāsmin śūnyatādharmme kimevaṃ naivamiti sandeho’pi na jāyate’nyatra viparītaniścayāt | tataśca muktihetuviparyyastatvāt kuto’sya mokṡa: | yadi tvayaṃ kenāpi hetunā śūnyatādharmma upadiśyamāne saṃśayamutpādayet kimathaṃ dharmma evaṃ naivami[3]ti: niyatamasyānenāpi sandehamātreṇa jarjjara eva saṃsāro jāyate | sa hi yadaivamityavalambate sosyāṅga: krameṇa kleśataskarocchedāya sampadyate | yadvā saṃśayito niścayenārthī sopapattikāgamavalāt samyagdarśano niścita: kleśakṡayāya saṃsārocchedaṃ kariṡyatīti | sandehakāle’pi jarjjara evāsya saṃsāro lakṡyate tadbhedānukūlāvasthāvasthitatvāt | rākṡasīgr[4]hītavālāhakāśvarājaparimokṡitavat | yathā bhagnavāhana: svārthavāho rākṡasīgrhīta: pratitvenopakṡaryyagāṇastadā dakṡiṇasyā diśo nivāryyamāṇo na kadācitvayā dakṡiṇā dik gantavyeti | sa sandihyamāna: kasmādeṡā māṃ vārayatīti gatastatra vālāhakamaśvarājamāgamya tasyā: rākṡasyā: nirmukta: samudrapārañca saṃprāpta: | yadi cāsya sandeho nābhaviṡyat na tasyā [5] rākṡasyā viyukto’bhaviṡyat, na ca samudrapāraṃ prāpto’bhaviṡyat | yaścāyaṃ svabhāvaśūnyatālakṡaṇo dharmmo yasmin sandeho’pi bhavasya jarjjaratvāya saṃvarttate, tasya bhagavatā prathamakṡāntikṡaṇamupādāya yāvat mokṡaptāvadaparihānirvrddhiścopavarṇitā natvevaṃ laukikānāṃ dharmmāṇām | te hi vipākakṡayādapi kṡīyante pratyayavaikalyādapi na pravarttante | na hi prajñāpārami[6]tā’nadhiṡṭhitā dānādaya: samarthā: jātyandhā iva sarvvajñatānagaramanuprāptumityuvāca śāstā | tadevaṃ || ātmā hyādyasya dharmmasya vrddhimevoktavān muni: | tatra bhaktirna yasyāsti suvyaktaṃ buddhimān na sa: || 179. yo hyatyantopakāriṇi dharmme vrddhiprakarṡavati notpādayati bhaktiṃ, sa kṡemasthāne bhayadarśitvāt mūḍ+hatā- sevātmano jaḍ+a: prakaṭayati | taditthaṃ mūḍ+hatā mābhūnmameti [7] vidvadbhi: svabhāvaśūnyatādarśane bhaktirāstheyā | śarkarāmodakavat śalākāmudrāvacca | yathā śarkarāmodaka: sarvvata āsvādyastathā | yathā kasyacit puruṡasya @475 vidyādvayaṃ siddhaṃ | tatraikayā śalākāṃ parijapya sarvvasvyādhyupaśamanaṃ karoti dvitīyayā mudrāṃ datvā | atha tena kasyacit snigdhasyocyate | grhāṇa tvaṃ etat [vidyā]dvayamupakāraste bhaviṡyati | tena na grhītama | athāsyā- smin mrte snigdhe mahāvyādhirutpanna: | sa cācikitsya: tenaiva kālagata: | kiṃ punarime padārthā: śūnyā eva santa: vairāgyārthaṃ śūnyavadrśyante; atha prakrtyā eva śūnyā iti vyapadiśyante iti | ucyate || nāśūnyaṃ śūnyavadrṡṭaṃ nirvvāṇaṃ me bhavatviti ||180. kiṃ kāraṇaṃ yasmāt | mithyādrṡṭena nirvvāṇaṃ varṇayanti tathāgatā: || anyathāvasthitasya vastuno yadanyathādarśanaṃ tanmitthyādarśanam | yadi ca svabhāvaśūnyā: santa: padārthā: svabhāvaśūnyā iti drśyeran tadā mithyāda[21]{1 ##Leaf 19 of the MS.##}rśanādeva nirvvāṇādhigama: syāt | na ca mithyādrṡṭe: pudgalasya nirvvāṇādhigamaṃ buddhā bhagavanto vyavasthāpayanti | samyagdrṡṭipura:sareṇaiva yathā nirvvāṇaprāptivyavasthāpanāt; tataśca māyāvat pratītyasamutpannatvāt svabhāvaśūnyā eva santo bhāvā: śūnyā: svabhāvenetyadhigamyante yathāsthita- padārthatattvadarśanāvadātasantānai: samāropārthavādāntakalpanāmalāmalinairāryyai: | rātryāṃ vellakapeyapreṡaṇavat | kaścit vellako guruṇā[1] rātryāṃ peyasyārthamabhīkṡṇaṃ preṡyate | atha kadācit sa tenocyate | naitat kalpate bhikṡūṇāṃ kathaṃ tvaṃ pivasīti | sa prāha pānīyamiti | tenāpyanyasminnahani pānīyamevānītaṃ | sa prāha | kasmādanyadeva- mānītamiti | śrāmaṇera: kathayati | yadā tvaṃ pānīyameveti krtvā pivasi tat kotra viśeṡa iti | yadi khalu svabhāvaśūnyā eva padārthā: kimarthamavidyādinā krameṇa satvabhājanalokasya pravrttirūpadiśyate | [3] nanu svabhāvaparamārthatvāt svabhāvaśūnyataiva kevalamupadeṡṭavyeti | naitadevam | naiva hi laukikaṃ pravrttyātmakam paramārthe pūrvvaṃ sadupadiśya śakyaṃ svabhāvaśūnyatālakṡaṇatattvamādarśayitumiti | tattvāvatārasopānabhūtatvāt pravrtyupadeśo’pi karttavya: | sarvvasaṅgaparityāgena nivrttisuvāvāptinimittaṃ svabhāvaśūnyatopadeśo’pi karttavyastadatra tāthāgate pravacane | laukikī deśa[4]nā yatra pravrttistatra varṇyate || paramārthakathā yatra nivrttistatra varṇyate | 181. yatra saṃsārapravrttikramo’vidyāsaṃskārādinā krameṇāhetvekahetuviṡamahetuvināśārthaṃ svasāmānyalakṡaṇa- saṃjñāvakalpanayā deśyate ; jñātavyaṃ viduṡā pravrttistatra varṇyata iti | yatra tu pratītyasamutpādasya svabhāvānutpādasvabhāvaśūnyatopadiśyate; tatra saṃsārapravrtternivrttirvarṇyate | svabhāvaśū[5]nyatāparamārthāvagamāt sarvvatrāmaṅgavato vedanāsvatrṡṇasya trṡṇāpratyayo yānādikāraṇanirodhena jātijarāmaraṇāde: sarvvathā nirodhāt | vilapraveśavat | yathā vilapraveśe mā kācidupakaraṇapravrtti: sarvvāmāvucchraṡṭavyā na tayā kiñcitprayojanaṃ kriyate | tathā sarvvā laukikya: pravrttayo nissārā: partiyaktavyā viduṡā yasmāt pravrttidharmma iti | yadyevaṃ[6]paramārthakathāyāṃ sa kiñcidasti | śūnyatvāt sarvvabhāvānāṃ tadā sarvvābhāva: prasajyate | sarvvā- @476 bhāvācca na kiñcitkarttavyaṃ syāt | karttrkarmmakriyādīnāṃ sarvvathābhāvāt | abhāvācca kriyādīnāṃ na syāt mokṡa: ityata: sarvvamevāyuktamityucyate | kiṃ kariṡyāmyamatsarvvamiti te jāyate bhayam ||181. vidyate yadi karttavyaṃ nāyaṃ dharmmo nivarttaka: | yata eva hi sarvvamasat ata evāyaṃ pa[7]ramārthadharmma: pravrttinivarttako yujyate | tatkimiti nivrttyarthau sarvvābhāvaṃ kriyādyanadhiṡṭhānanna samīhate | atha hi nāmātrāpi pravrttāviva karttavyaṃ syāt tadā kriyāphalasyāpi parārthasya pravrtte: maiva pravrttiriti kathamayaṃ dharmmo nirvvāṇāvāhaka: syāt | mrgatrṡṇāvat | yathā hi mrgatrṡṇikā pānīyasaṃjñāṃ janayati na ca tatpānīyaṃ bhavati | yasya tu tatra paritarṡā jāyate sa tatraivānarthaṃ samāpadyate | tathā skandheṡvā[8]tmasaṃjñā | yatastu nivarttake dharmme na kiñcit karmmāsti tasmāt śūnyapakṡa: śreyāniti | yastu śūnyatāmārge rajyati | viparīte sa svabhāvapakṡe duṡyati tamupālabhate | svapakṡe vidyate rāga: parapakṡastu te’priya: ||182 ##B.## na gamiṡyasi nirvvāṇaṃ na śivaṃ dvandvacāriṇa: | 183 ##A.## dvividho hi pakṡa: samāsata: svapakṡa: parapakṡaśca | tatra yadi svapakṡe te rāgo’sti śūnyapakṡa: śreyāniti, parapakṡaśca te mithye[19ka]ti krtvā’priya: | na gamiṡyasi nirvvāṇam | na hyatra nayapratighahatasya dvandvacāriṇo nirvvāṇamasti | sarvvatra hi udāsīnā: saṅgacchedādanapāyasukhaikarasaṃ śivamāpnuvanti | ācāryya- saṃghasenavaṭuvat | kaścidvaṭurācāryyasaṃghasenāt śāstraṃ śuśrūṡati | sa kadācittenoktaṃ(?) upāsako bhaveti | so’pyanyatamasminnahani tamācāryyamuvācācāryya upāsako’haṃ saṃvrtta: | kiṃ kāraṇaṃ iti | brāhmaṇān drṡṭvā ghātayitumicchāmīti | atrāha | yadyapi ni[2]rvvāṇaṃ paramasukhaṃ sakalopadravarahitatvāt | tathāpi tadaśakyaṃ prāptum | tatprāptyupāyasyātidu:karatvāt | bhavastvayatnasādhyatvāt yasmāt sukhena prāpyate | tasmāt tatra na pravrttiriti | ucyate | viparītamavadhāritaṃ yasmāt | akurvvāṇasya nirvvāṇaṃ kurvvāṇasya punarbhava: ||188 ##B.## niścintena sukhaṃ prāptuṃ nirvvāṇaṃ tena netara: | 184 ##A.## kuśalādhikriyāsu nirastavyāpāreṇa niścintena nirvvāṇamavāpyate | tasmāt sukhaṃ prāptuṃ nirvvāṇam | kuśalā[3]kuśalādipravrttisādhyatvāt tu nirvvāṇāditara: punarbhavo na sukhena prāpyate, na viduṡo’prayatnalabhyaṃ nirvvāṇamavadhūya yuktaṃ vividhavyāpāraparikhedalabhyaṃ punarbhavamarthayitum | ārogyavalasādhanavat | bahavo hyarogasya balamādhanāya drśyante pratyayā: | yadā tu necchanti kiñcidapi viśeṡaṃ tadā sarvvai: pratyayairanarthī bhavati | yadi khalvakurvvāṇasya nirvvāṇaṃ tat kimarthaṃ tva[4]yātra śāstre anityādyarthapratipādanaṃ kriyate | saṃsārabhuktaṃ jagatsaṃsārādudvejanārthaṃ | tathā hi || udvego yasya nāstīha bhaktistasya kuta: śive ||184 ##B.## nirgamaśca bhavādasmāt svagrhādiva duṡkara: | saṃsārādudvignacetāstanni:sāranāya nirvvāṇaṃ bhajate | yasya tu nāstyudvega: sa kimiti tadarthayate | @477 tadudvegābhāvādeva ca bhavānnirgantuṃ alpabuddhayo notsahante | yathā sva[5]grhamalpasāramapi vyāsaṅgaparicchedasya du:karatvāt na tyaktuṃ pāryyate | tādrśametat | badhyayānaprārthanavat | badhya: kaścid badhāyotsrṡṭa: sadyo hantavya iti | sa ca yānaṃ prārthayate sma | evamatra bhavagatānāmapīcchā na nivarttate | api tu | viṡayasukhasambhoga- sulabhāni grhāṇi tyaktumāḍhyānāṃ mā bhūt tatsāmarthyānnirvvāṇaṃ ca gantum | yeṡāntu vyādhidāridryādīnāṃ du:kha hetūnāṃ pratividhānāsa[6]mbhavasteṡāṃ yukta eva saṃsāraparityāga: | tathā hi || du:khābhibhūtā drśyante kecit maraṇakāṅkṡiṇa: || 185. te tadā kevalaṃ mohānna gacchanti paraṃ padam | 186 ##A.## vyādhiviprayogadu:khānvitā: kecidātmasnehamapāsyātaṭādapyātmānaṃ utsrjanti | tathaiva yadi saṃsāraṃ du:khato nivāryyātmasnehamatyantāya uddhareyuradūre nirvrtisukhasya vartteran | viparyyāsitadarśanāstu mo[7]hāttathā na pravarttante ye nirvvāṇaṃ nāsādayanti | peyāpītaśayitavat peyauṡadhasaṃndehavacca | kaścit peyān pītvā śayita: ma bhūyasyā mātrayā du:khī saṃvrtta: tathā bālā yathā yathā sukhaṃ prārthayante tathā tathā du:khitatamā bhavanti | yathā kaścidauṡadhaṃ pāsyāmīti upasnigdha: sa copasnehāt sandigdho jāta: kimauṡadhaṃ peyaṃ katamadvā peyamiti sa vyādherna mukta: | tathā sarvvabālaprthakjanā: du:khopadravasneha[8]dravīkrtakleśā api santa: ajñānavyādhivināśāya virāgauṡadhapānamandigdhā: kleṡauṡadhamapītvā sarvvakleśavyādhinirmmokṡāt paraṃ padaṃ nādhigacchanti | atrāha | yadyevaṃ sarvvaparityāgena nirvvāṇamevārthanīyaṃ tatprāptaye bhāvanākathaivāstu tatkimarthaṃ bhagavatā dānaśīlakathe api vihite iti ucyate | trividho hi sattvadhātu :] hīnamadhyamottamabhedāt tadbhedārthaṃ bhagavato deśanāvaicitryam | [19] @478 {1 [##Leaf 22 of the MS.##]}sya vidheya: || bāladārakavat || yathā vāladārako nānyathā bhāṡayā śakyate bodhayitum, tathā prthakjano loka: | ataeva lokāvatāropāyatvāt sadasadādideśanānāṃ, bhagavatā | sadasat sadasacceti nobhayaṃ ceti kathyate | 192. sarvvābhāvadarśanamalakṡālanāya saditi kathitam | bhāvābhiniveśaprahāṇāyāsaditi kathitam | ubhayā- kāradarśanatyāgāya sadasadityāveditam | sarvvākāraprapañcocchedāya nobhayamiti prakāśitam | api ca tvameva tāvadvicāraya | [2] nanu vyādhivaśāt pathyamauṡadhaṃ nāma jāyate | vyādhaya: pratividhātavyā: | teṡāṃ ca nidānabhedādanekamauṡadhaṃ naikameva sarvvatropayujyate | tādrśametat | yakṡapretapravrajitadharmmapānīyadānavat yakṡapratyavasthitadarśanavacca | yathā trayo bhrātara:, tatraika: pravrajita:, dvitīyo yakṡa: samvrtta: maharddhika:, trtīya: preta: saṃjāta ulkāmukha:, tāvubhāvapi tasya bhikṡo: sakāśaṃ gatau | tata: tena bhikṡuṇā tasya yakṡasya madahetujñāpanārthaṃ dau:[3]śīlyadoṡa udbhāvita: pretasya tu pānīyapradānena jvalana- du:sahadu:khamupaśamayya du:khahetujñāpanārthaṃ mātsaryyadoṡo jñāpita: | evaṃ satvāśayavaicitryāt dharmmadeśanā- vecitryaṃ bhavati | yathā kasyacit pitrā kanyakā deśāntare yācitā | sa cāsya pitā kālagata: sa mātrocyate | gaccha tāṃ kanyakāmavalokayituṃ, tava pitrvayasyo yakṡa evaṃnāmā tamarthayasveti | tena tathākrtaṃ | atha sa yakṡa: taṃ vimā[4]nena vaihāyasaṃ grhītvā gata: | puruṡaścābhyāgacchati | sa tena yakṡeṇa putra ukto gacchenaṃ trāsayasveti | tena tathākrtaṃ | āgatyainaṃ prcchati, kimarthaṃ caiṡa puruṡa: trāsitaiti | sa prāha, eṡa pravrajito nāhamasya teja: sahe | atha tena taṃ nagaraṃ nītvā sa putra ekānte sthāpita: | tat- kanyānveṡaṇārthaṃ nagaraṃ praviṡṭa: | tasya ca yakṡasya tāṃ kanyakāṃ drṡṭvā rāga: samutpanna:, sā tena grhītā, sa ca putra: cirama[5]sau kiṃ karotīti svayaṃ gato yāvattenaiva grhītāṃ drṡṭvā sa tenaiva vijñapyate | muñcaināṃ kanyakāṃ snuṡā te bhavatīti | dharmmadeśanāpi tadvat jñeyā | āsāṃ ca sadasadādideśanānāmadhyātmacintā’pravrttatvāt | yaiṡā nobhayadeśanā eṡā paramārthadeśanā tasmiṃśca paramārthe | samyagdrṡṭe paraṃ sthānaṃ kiṃciddrṡṭe śubhā gati: | tasmādadhyātmacintāyāṃ kāryyā nityaṃ matirbudhai: || 193. paramārthajñānena [6] khalu samyagdrṡṭe paramārthe paraṃ sthānaṃ prāpyate nirvvāṇam | īṡat kiñcit drṡṭe śubhā deva- manuṡyagati rbhavati | yasmācca sampūrṇajñānadarśane nirvvāṇaṃ prāpyate | asamāpte ca śubhā gati: | tasmādadhyātma- cintāyāṃ viduṡā nityameva buddhi: karttavyeti | ibhyakulacaurāsaddharmmanimantraṇavat | kaścit cauro’bhīkṡṇaṃ vihāraṃ gacchati sma | sa kenacit bhikṡuṇokta: prābhrtamasmadbhya: pratigrhāṇeti | sa [7] prāha kīdrśaṃ prābhrtam, bhikṡuruvāca | dharmmaprābhrtam śikṡāpadaṃ grhāṇeti | sa prāha | prāṇātipātādattādānamrṡāvādebhyo viraktuṃ na śakyaṃ kintu kāmamithyācārādviramāmīti | sa tato viramya rājakulaṃ cauryyāya praviṡṭa: | tatra cāsaddharmmeṇa @479 [##MISSING##] @480 yathāvījasya drṡṭo’nto na [7] cādistasya vidyate | tathā kāraṇavaikalyāt janmano’pi na sambhava: || 197. yathā nāma cirakālapravrttamyāsya hetuphalaparamparayā pravarttamānasya vījasantānasyānādimato’nto drṡṭa:, agnidāhāt, tathānādikālapravrttasya paramparayā hetuta: pravarttamānasyānādimato’pi vijñānavījajanmana: kāraṇavaikalyāt puna: mambhavo nāsti | kleśāpekṡaṃ hi karmma janmākṡeptuṃ paryyāptam | te ca kleśā jñānateja: sparśādabhāvaṃ gatāstadayamasamartha: karmmasahāyābhāvād janmākṡeptuṃ evamayamavasitajanmāsīti bhavati dīpavat, bhrṡṭatilavat, vihāyamaparivrājakavat, vrkṡavacca | yathā dīpasya pratyayeṡu asatsu sthitirna bhavati satsu bhavati | yathā bhrṡṭānāṃ tilānāṃ virohaṇanna bhavati | vihāyamaparivrājako mana:śilāṃ sādhayitvā taddheto- rvihāyasā gacchati sma ; yadā tu sānyena puruṡeṇa vidyāpahvatā ta [12] {1 ##Leaf 34 of the MS.}dā hetvabhāvāt patita: | yathā ca vrkṡasya mūlotpāṭanānna punarvrddhirbhavati hetvabhāvāt | tathā bhāvābhiniveśahetvabhāvāt na rāgādīnāṃ kleśānāmutpattirbhavati | na ca karmmavaśāt bodhisattvānāṃ pravrttirapi tu praṇidhānavaśāt | tasmāt sarvvagati- bhāvadarśitvena paramadu:karatamamatyadbhutaṃ bodhisattvasya yat sattvārthe ghaṭate | sattvaṃ ca nābhiniviśate kiñci- diti | uktaṃ cācāryyabuddhapālitena | paśyannapi jagacchūnyaṃ janmadu:khanunutsayā | [2] suciraṃ yadasi kliṡṭastannāma paramādbhutam || tacca sarvvajagatsvabhāvadarśitvaṃ yathā bhavati | tathottaratra prakaraṇairaṡṭābhi: pratipādayiṡyati | ācāryyāryyadevīye bodhisattvayogācāre catu:śatake pārikarmmikaprakaraṇamaṡṭamam | samanukrāntaprakaraṇajalaprakṡālitacittasantānasya tattvāmrtadeśanāpātrasya śiṡyasyācāryyo’ta: parama- vaśiṡṭai: prakaraṇai: yathāsthitapadārthatattvā[3]dhigamāya tattvaviniścayamārabdhukāma: saṃskrtasyodayavyayatvenāmāratā- mudbhāvayannāha || sarvvaṃ kāryyārthamutpannaṃ tena nityaṃ na vidyate | 198 ##A.## kāryyārthā hi pravrtti: loke na svābhāvikī | tathācāhu rlaukikā: kāryyakrto’yamasya sneho na svābhāvika iti | saṃskrtasya ca bhūtabhautikacittacaittalakṡyalakṡaṇāderekasyaikasyodayābhāvāt yathāsambhavaṃ kalā- pa[4]rūpasyaivotpāda: | tasya kalāpasya mitha:kāryyakāraṇāvasthānāt | yasmin sati yadbhavati, yadabhāve ca yanna bhavati tattasya kāraṇaṃ itarat kāryyamiti | prthivīmantareṇa bhūtatrayasyābhāvāt | satyāñca bhāvādbhavati kāryyaprayojanā prthivyā: samutpattirityevaṃ sarvvameva saṃskrtam yathāsvaṃ kāryyārthamutpannam | yacca kāryyārthamutpannanna tat nityam | ni[5]tyaśabdasya svabhāvasatyasāravastudravyaparyyāyatvāt | tadabhāvena, ni:svabhāvamasatyamasāra- mavastvadravyamasaṃskrtamiti gaṇyate | ataevoktaṃ bhagavatā cakṡu: samrddhe śūnyamātmanā ātmīyena ca nityena @481 dhruveṇa śāśvatenāvipariṇāmadharmmeṇeti | tathā cakṡu: cakṡuṡā śūnyaṃ akūṭasthāvināśitāmupādāya | tatkasya heto: prakrtirasyaiṡeti [6] ataeva tanmrṡā moṡadharmmakaṃ yadetat saṃskrtamityuvāca śāstā | etacca vacanam vakṡyamāṇayuktyupetaṃ, tanniścityācāryya āha || tasmānmunimrte nāsti yathābhāvastathāgata: || 198 ##B.## aśaikṡyakāyavāṅmanomaunayogānmunirbuddho bhagavān | sa evānityaśūnyatopadeśena yathā bhāvānāṃ svabhāvastathāgato buddhastathāgata ityucyate nānyo viparītatatvopade[7]śena yathāsthitatattvārthānabhisambodhāt yathācoktam | atītā tathatā yadvat pratyutpannāpyanāgatā | sarvvadharmmāstathā drṡṭā: tenokta: sa tathāgata: iti || athavāyamanyortha: | yat samudayadharmmi tadavaśyaṃ nirodhadharmmi jātipratyayaṃ jarāmaraṇamiti copadeśāt | yadutpannaṃ tasya kāryyaṃ vināśa eva tadarthatvādutpādasyetyata: sarvvaṃkāryyārthamutpannam | tena nityaṃ na vidyate svabhāvo na vi[8]dyata ityartha: | yata etadevaṃ tasmāt munimrtenāsti yathā bhāvastathāgata: | asyārtha: pūrvvavat | athavā vedanātrayavedanīyakarmmaṇāṃ kāladeśāvasthāviśeṡasaṃvedyānāṃ tairvinā karmmaphalasaṃvedanābhāvāt tadartha- mādhyātmikaṃ vāhyambā vastu sambhavāt sarvvaṃ kāryyārthamutpannam na svarūpata eva vyavasthitam tena nityaṃ na vidyate | yadi hi tat svarūpato vyavasthitaṃ syāt svarūpasyānapāyitvā [3 4 ka] nnityameva syāt | na ca tathāstīti | tena nityaṃ na vidyate | svabhāvaśūnyaṃ sarvvamityartha: | sā ceyaṃ śūnyatā tathāgatetaraśāstrpravacanānupadiṡṭā ityāha | tasmānmunimrtenāsti yathābhāvastathāgata iti | tārkikāstu vyācakṡate | pareṇa yat kāryyārthamanut- pannatvenābhyupagataṃ tadutpannaṃ kāryyārthatvādutpannakāryyārthavaditi | tadatrānudayavyayavatām parikalpitānāṃ prthi- vyādiparamāṇūnāṃ khapuṡpādivat tāvadastitvamā[2]sthātumaśakyam | na cāvidyamānānāṃ kāraṇatvamāropya utpādasiddhyā’nityatvasādhanaṃ nyāyyaṃ | kāryyārthatvasya svataevāsiddhatvāt prasiddhahetvaṅgīkaraṇe cātiprasaṅgāt ayuktavastvabhyupagamācca parasya nivāraṇīyatvānna yuktaṃ nityaṃ kāryyārthatvenābhyupagantuṃ | na cānena parapratijñāyā anumānavirodhodbhāvanaṃ nyāyyam | tasyobhayaprasiddhenaivodbhāvanāt | yasyāpi svobhayaprasiddhe [3] nānumāna- vādhāsambhavāt svaprasiddhenāpyasti anumānavādheti nūnaṃ tasyāpyarthapratipādanākauśalameva syāt | na hi vidvān sukhapratipādyamarthaṃ du:khena pratipādayitumādriyate | api cākāśasyāpi cakṡurvijñānāṅkurotpattau kāraṇatvā- bhidhānāt sūtrānte ṡaṭdhātupāṭhācca pudgalaprajñaptinimittatvādanaikāntikatvameva syāt [4] kāryyārthatvasya | kāraṇaṃ vikrtiṃ gacchat jāyate’nyasya kāraṇamiti | nyāyāt nāstyākāśasya kāraṇatvamiti cennaitadevam tatra hi kriyate yena tat kāraṇamiti janaka eva heturabhisamīhita: kāraṇatvenāṅkurasyeva vījaṃ | nimittabhāvamātreṇa tvākāśasyāpīṡyata eva kāraṇatvamevaṃ hyaniṡyamāṇe sūtraśāstrayoravirodho nodbhāvita: [5] syāt | na cācāryya: sarvvathā ni:svabhāvabhāvavāditvāt hi utpattimukhenānityatāṃ pratipādayati | tattvādhikārāt uttaratra tasyā api nityatāvat pratiṡidhya- mānatvāt | vakṡyati hi | @482 "utpādasthitibhaṅgānāṃ yugapannāsti sambhava: | kramaśa: sambhavo nāsti sambhavo vidyate kadeti ||” śāstre’pi coktaṃ anitye nityamityevaṃ yadi grāho vipa[6]ryyaya: | anityamityapi grāha: śūnye kinna viparyyaya iti || apica vastuno lokasiddhatvāt tatsiddhāvanumānaparigrāho ni:prayojana eva | yo’pyavastuno vastusattāṃ mauḍhyāt pratipadyate so’pi sāmānyajanaprasidhyā śakyata eva vivakṡitamarthaṃ grāhayituṃ | vastutattvasādhane cāvayava- tritayasyāpi sādhyavadasiddhatvādasambhava evārtha[7]sādhanasyetyatastārkikānāṃ vyartha eva tarkapraṇayanaśramo lakṡyate | tathāca laukikā anadhītatarkalakṡaṇā api santo laukikārthaniścayanipuṇā yadyathāsthitaṃ vastu tat tathaiva pratipadyante pratipādayanti cāparebhya: | api cānityatāyā lokapratītatvāt yatra lokopi tāmavasyati tatra na śakyata eva tadvaktuṃ viparītārthābhidhāyī tathāgata eveti | yastu svalakṡaṇamāropya loko nityatāṃ prati- padyamāna: tasya vastuno mr[8]ṡāmoṡadharmmakatvenāpratipatte: sarvvatra tathāgata evāviparītadarśīti yuktaṃ | atrāhureke | satyaṃ yat kāryyārthamutpannam na tat nityaṃ bhavatīti | ye tūbhayāṅgavikalā: padārthāstadyathākāśā- dayo mana:paryyantā: ; yepi caikāṅgavikalā: padārthā: tatyathā prthivyādiparamāṇavaste nityā bhaviṡyanti | teṡāñcāstitvanityatvānavagamānnāviparītadarśī tathāgata iti | teṡāṃ matasyāyuktatāmudbhāvayannāhācāryya: || [3 4] {1 [##Leaf 38 of the MS.##]}apratītyāstitā nāstīti | yathāsvaṃ hetupratyathāyattodayānāṃ sukhādīnāṃ astitvamupalabhya kathamaya- marthāpattyā’pratītyasamutpannānāṃ nāstitvaṃ na pratipādyeta | arhanyevāyaṃ sphuṭatarameṡāṃ gaganotpalādīnāmivāsattvaṃ pratipattu | taccenna pratipadyate niyatamasya taimirikasyeva samāropakrtaṃ darśanavaikrtaṃ upalakṡyata iti ato’pratī- tyāstitā nāsti | sa caiṡa nyāya: kālavastudeśabhedabhinne padārthe sarvvatrāvyabhicārī āha [2] kadācit kasyaciditi | yataścaitadevaṃ || na kadācit kvacit kaścit vidyate tena śāśvata: || pūrvvārddhena siddhasyaitannigamanaṃ | yadā caivamapratītyasamutpannatvāt parikalpitānāṃ padārthānāṃ satvanityatvena tadā siddhaṃ tathāgatasyāviparītadarśitvaṃ tathāhi tena sacca mato jñātaṃ yat pratītyasamutpannaṃ | asaccāsata: paraparikalpitamapratītyasamutpannaṃ ceti | yepica sargapralayayorāvirbhāvatirobhāvamātreṇa mahadāderabhū[3] tvābhāvatiraskāreṇābhivyaktimātratayā nityatāṃ pratipannā na kasyacit pratītyodayamicchanti te’pyuktadūṡaṇaṃ nātivarttante | atha syāt, sukhādayastāvat pratītyasamutpannā: santi | teṡāṃ ca samavāyikāraṇamātmā na cāsata: samavāyikāraṇatvaṃ nyāyyamityatastatkāryopalambhādasti tāvadātmā | sa caiṡa nitya: sadākāraṇatvāt | yadasti na cāsya kāraṇamupalabhyate tannityaṃ [4] | sati cātmani tajjātīyā api padārthā bhaviṡyantīti | atrocyate | syuptajjātīyā: padārthā: yadyātmaiva syāt | natvasti | kathaṃ krtvā ; yasmāt, na vinā hetunā bhāva:, bhāva: svabhāva ātmeti paryyāthā: | sa vinā hetunā na sambhavati | tathāhi pareṇaivāsyākāraṇatva- mabhyupetaṃ tañca nirhetukaṃ kharaviṡāṇādivannāstīti siddham | ākāśādibhiranaikāntikateti ce[5]t @483 teṡāmapi tadvadevāstitvasya niṡidhyamānatvāt | athaivaṃ doṡaparijihīrṡayābhyupetaviruddhamapi hetumattvamaṅgīkriyate | evamapyasat | hīyate nityatvaṃ yasmāt hetumānnāsti śāśvata: | 199. hetumattvāt sukhādivadityabhiprāya: | yata etadevaṃ | tenākāraṇata: siddhi:, siddhirnnetyāha tatvavit || 200 ##B.## uktaṃ hi bhagavatā pratītya dharmmānadhimucyate vidū, na cāntadrṡṭī, ya karoti niśrayaṃ || sa [6] hetupratyaya jānatī ahetupratyaya nāsti dharmmateti || asyā deśanāyā yathopavarṇitopapattyanugamādaviparītārthavittathāgata eveti siddhaṃ | atha syāt ghaṭa- sukhāde: krtakasyārthasyānityatvamupalabhyārthāpattyā’krtakasyānmādernityatvaṃ bhaviṡyatītyetadapyayuktaṃ | yasmādevamiṡya- māṇe krtakasya ghaṭasukhāderastitvamupalabhya, tadviparyyayeṇārthāpattyā’krta[7]kasyātmādernāstitvamāpannamiti | tadeva pratipādayannāha || anityaṃ krtakaṃ drṡṭvā śāśvato’krtako yadi | krtakasyāstitāṃ drṡṭvā nāsti tenāstu śāśvata: || 201. na cāvidyamānasya nityatvaṃ nāpi sadevānityaṃ vastu | atha syādākāśāpratisaṃkhyānirodhapratisaṃkhyānirodhānāṃ abhidharmmaśāstraparipaṭhitānāṃ akrtakānāṃ satāṃ nityatvāstitvenābhyupagamādakrtakasyāsattvapratipādanamabhyupetena vādhyate i[8]tyetadapi nāsti yasmāt || ākāśādīni kalpyante nityānīti prthagjanai: | laukikenāpi teṡvarthānna paśyanti vicakṡaṇā: || 202 rūpābhāvamātra evākāśavyavahārānna kiñcanākāśaṃ nāma vasturūpamasti | rūpāntarābhāve tu rūpiṇā- mutpattipratibandhābhāvāt ; sa eva rūpāntarābhāvo bhrśamasyānta: kāśante bhāvā ityākāśamityākhyāta: | tadasyāvastusato’kiṃcanasya nāmadheyamātropadeśavyāmūḍh+airabhidharmmaśā[38ka]stre vaibhāṡikairyadvastutvamāropitaṃ na tat pramāṇamiti na tenāsmākaṃ abhyupagamavādhācodanaṃ nyāyyaṃ | tathāhi, padārthasvabhāvapaṇḍitā ākāśābhidhāne prayujyamāne, laukikenāpi jñānenābhidheyaṃ nāma [na] kiṃcit svarūpamupalabhante yathā prthivyādyabhidhāneṡu kāṭhinyādikaṃ | kimuta padārthasvabhāvajñānāvasyā: sarvvaṃ vāhyaṃ cādhyātmikaṃ ca vastvanupalabhamānāstasya svarūpamupalapsyanta ityevamapratisaṃkhyānirodhapratisaṃ[2]khyānirodhayorapi vaktavyaṃ | nityatvaṃ teṡāmakiṃcanatve nānanyathābhāvābhāvamātradyotakaṃ na vidhānamityato nāstyākāśādīnāṃ nityatvamiti | atrāha nityamevākāśaṃ vibhutvāt | yadanityanna tadvibhu: | tadyathā ghaṭa iti | atrocyate | yadyapyajātasyāsatvapratipādanena tadadhikaraṇa- sarvvādheyāsambhavopyarthādapapāditastathāpi paramataprasiddhapadārthasvarūpaviśeṡāpākaraṇamukhena [3] tanmatasyāyuktatā- mudvibhāvayiṡu: ākāśasya vibhuttvapratiṡedhena nityatāmapākarttukāma āha || @484 pradeśini na sarvvasmin pradeśo nāma varttate | tasmāt suvyaktamanyopi pradeśosti pradeśini || 203. ākāśasya ye’vayavāste’sya pradeśā:, tai: pradeśasyākāśaṃ tasmin yo’nyasaṃyogī pradeśa: sa taditara- saṃyogini pradeśe varttate | yadi hi vartteta tadā [4] tenābhinnadeśasyāpi ghaṭasya sarvvagatatvaṃ syāt ; na caita- dastītyayuktametat | apica yadi pradeśopi sarvvatra vartteta so’pi vyāpitvāt pradeśivat pradeśābhidhānabhāgna syāt | pradeśābhāvācca pradeśinopyabhāva: syāt | athaitaddoṡaparijihīrṡayā pradeśini [na] sarvvasmin pradeśo nāma varttata ityabhimataṃ | tadāvaśyaṃ suvyaktamanyopi prade[5]śosti pradeśinītyabhyupeyaṃ | tataścāsarvvagatapradeśavata: ākāśasya pradeśino ghaṭādivat vibhutvamavahīyeta | na ca parasparāvyatibhinnapradeśamātravyatirekeṇa pradeśī nāma kaścidupalabhyata iti kuto’syāsiddhasattākasya nityatvamiti na nityamākāśaṃ | athāpyasya niravayavatvāt pradeśitvaṃ nābhyupeyate | nanvevaṃ sa[6]ti ghaṭādīnāṃ tena na saṃyogopi syāt | sa hi teṡāṃ sayoga: sarvvātmanā vā syādekadeśena vā | na tāvat sarvvātmanā, ghaṭādīnāmapi pratyekaṃ sarvvagatatvaprasaṅgāt | tasmādavaśyaṃ pradeśasayogino ghaṭādaya ityabhyupeyaṃ | tathācābhyupagacchato niyatamayaṃ yathokto doṡo na nāpadyate | yathoktadoṡaprasaṅgācca na ni[7]tyamākāśamiti | kālavādī tu manyate kālakrtau jagapravrtyupasaṃhārāvupalabhya kālasadbhāvonumīyate | tathāhi satsvapi vījakṡitisalilajvalanapavanākāśākhyeṡu pratyayeṡu na sarvvadāṅkurāderudaya upalabhyate | atha kadāci- devopalabhyate | tadavasthānavirodhikālasannidhāne ca nivarttate | tadevaṃ || yasmin bhāve pravrttiśca nivrttiścopalabhyate || 204. sa tathānumita[8]:kālo nāmāsti, tasya ca satopi kāraṇānupalambhānnityatvamiti | nanu caivaṃ sati nityatvāt kālasya tadāyattodayānāmaṅkurādīnāṃ sadaivotpāda: prāpnoti | atha satopi na kadācit kāryyakriyāsūpanatavyāpāratāsyeti kalpyeta evamapi saivāsyāsatvamāpādayiṡyati | atha satopi vījādivat kāryyapravrttiyogyātmātiśayāsammukhībhāvānnāsti sarvvadākā-[3 8] @485 {1 [##Leaf 37 of the MS.##]}miva saṃsāranivrttirna syāt | viśeṡābhyupagamena vikārasadbhāvādanitya: syāt | anityasya ca kāraṇatvaṃ syāt | tataśca du:khasantānasadrśa eva syāt | evaṃ ca sati svabhāvatyāga: syāt | tasmāt na yuktamasyātmāna– mabhyupetuṃ | abhyupetyāpi hi yat paraṃ prati pratipādanāsāmarthyāt uktadoṡācca parityājyaṃ kintenābhyupagatena prayojanamiti tyajyatāmātmavāda: | yadyevaṃ muktāvasthāyāṃ muktātmano’pyasadbhāva: | saṃskārāṇāñcāpunarutpattyā sarvvathā parikṡayarūpaṃ [2] paramārthasaṃjñakaṃ nirvvāṇaṃ varṇyate | tadalamanenedrśena paramārthenārthitena, ityata: ātmakāmasya || varaṃ laukikamevedaṃ paramārtho na sarvvathā | laukike vidyate kiñcit paramārthe na vidyate || 222. naiva hi ātmakāmo locanāmayasampātaśaṅkayā akṡṇīrutpāṭanamanutiṡṭhati karoti tu āmayopa- ghātameva | tathā saṃsāradu:khodvignasya du:khatyāga eva vyāyān | na tu sarvvathā sarvvābhāva: | sarvvābhāve hi sati sarvvasya sukhasyāpyucchi[3]ttyā na kiñcidanenātmana upakrtaṃ bhavati | tataśca varaṃ laukikamevedaṃ | laukike hi tvayā kiñcidaṅgīkriyate yatpratītyasamutpannamupādāya ca prajñaptaṃ ; kiñcinnāṅnīkriyate yat tīrthikairabhūtamāropitaṃ sasvābhāvyaṃ ca bhāvānāṃ | athavā yadattaphalamatītaṃ karmma, tatphalañcānāgatam pratyutpannāśca saṃskārā ityetat tava laukikenāsti | tadavaśiṡṭaṃ nāstīti varametallaukikaṃ ya[4]tra na sarvvābhāva: | paramārthastu sarvvathā na śreyān sarvvathāpyātmanopyasadbhāvāditi | bodhisattvayogācāre catu:śatake nityārthapratiṡedhonāma navamaṃ prakaraṇam | atrāha | yadyātmā nāma kaścit svarūpata: syāt tasya nirvvāṇe sarvvathocchedadarśanāt | nāstyahaṃ na bhaviṡyāmi na me ‘sti na bhaviṡyatīti | pariśaṅkitasya syādevaṃ varaṃ laukikame[5]vedaṃ paramārtho na sarvvathā | laukike vidyate kiñcit paramārthe na vidyate || na cātmā nāma kaścit svarūpata: sambhavati | yadi hi syāt sa niyataṃ strītvena vā syāt puruṡatvena vā napuṃsakatvena vā | tatonyasya kalpanāntarasyābhāvāt | dvividhaṃ hyātmānaṃ varṇayanti tīrthikā: | yadtānta- rātmānaṃ vahirātmānañca | tatrāntarātmā[6]nāma ya: śarīrāgārāntarvyavasthita: śarīrendriyasaṃghātasya tatra tatra pravarttayitāntarvyāpārapuruṡo jagadahaṅkāranibandhana: kuśalādikarmmaphalopabhoktā pratitantramanekavikalpabheda- bhinna: | vahirātmā tu dehendriyasaṃghātarūpontarātmano apakārīva | tatra yastāvadayamantarātmā sa yadi strītvena parikalpyeta tadā tasyājahatsvarūpatvāt janmāntarapariva[7]rttepi liṅgāntarāpratipattyā nityameva strītvaṃ syāt | na caitadrśyate, vyatyayopalabdhe: strītvādīnāmātmaguṇatvābhāvācca | evaṃ puṃstve napuṃsakatve ca vācyaṃ | tadevam ; @486 antarātmā yadā na strī na pumān na napuṃsakaṃ | tadā kevalamajñānāt bhāvaste’haṃ pumāniti || 223. pumānityupalakṡaṇatvāt ahaṃ strī napuṃsakamahamiti sarvvamevājñānādbhavati | vicāryyamāṇasya vastusattvasya tathā’siddhatvādajñānaṃ muktvā [8]nānyatta(sta)thāparikalpakāraṇaṃ yuktam | rajjusvarūpāparijñāne marpādhyāropavat ityabhiprāya: | evaṃ tāvadantarātmano ya: strītvādiparikalpo nāsau vastvanuvidhāyīti sthitaṃ | atha manyase vahirātmano liṅgānyetāni strīpunnapuṃsakatvāni, tat sambandhādantarātmanyapi parikalpyanta iti || syādetadevam yadi vahirātmanopyetāni yujyante | kathaṃ krtvā | ihākāśasya tā[3 7ka]vanmahābhūtatvāyogāccatvāryyeva mahābhūtāni | yasyāpi pañcamahābhūtāni tasyāpyākāśasya śarīrārambhakatvāyogāccatvāryyeva mahābhūtāni kāraṇabhāvaṃ pratipadyante || teṡu ca strīpuṃnapuṃsakatvāni svarūpato na vidyante | yadi syustadā tatsvabhāvānu- rodhāt sarvvadehānāṃ niyataliṅgatā syāt | kalalādapi ca liṅgopalabdhi: syāt na caitadastītyata: | yadā sarvveṡu bhūteṡu nāsti strīpunnapuṃsakam | tadā kiṃ nāma tānyeva prāpya strīpunnapuṃsakam || 224. kinnāmātra kāraṇaṃ yat svarūpato liṅga[2]rahitāni mahābhūtāni prāpya strīpunnapuṃsakāni dehānāṃ sambhaviṡyanti | tadevaṃ vahirātmanopi strīpunnapuṃsakatvānāmayogāt kevalamajñāna + + + tavāyamabhiprāya:. pumānahaṃ strī napuṃsakamahamiti | yepi ca khaṭṭāvrkṡayo[:]stanādilomaśatvādernimittasyābhāvādanyathā strītvā- dīni kalpayanti | teṡāmapi kalpanāmātraṃ na vāryyate | tavāpyayaṃ samānaprasaṅga iti cennaitadevam | mama hi ni:svabhāvā: padārthā: pratītyasamutpannatvāt na ca ni:svabhāvasya [3] yathāpratyayamanyathābhāvo na yujyate citrapuruṡamāyāṅganādirūpasyevetyadoṡa: | sasvabhāvavādinastu svabhāvasyānyathātvāsambhavāt yathāsvabhāvaṃ liṅganiyama: prasajyate | tadevaṃ pumānahamityevamādīnāṃ kalpanānāṃ mohamātrasambhūtatvādayuktam talliṅgavata ātmana: svarūpato ‘stitvam | itaścātmā svarūpato nāsti | yadi hyātmā svarūpata: syāt sa yathaikasyāhaṅkārasyālambanaṃ tathā [4] sarvveṡāmapyahaṅkārasyālambanaṃ | na hi loke agnerauṡṇyaṃ svabhāva: kasyacidanauṡṇyaṃ bhavati | evaṃ ātmā yadi svarūpata: syāt sarveṡāmātmeti syāt ahaṅkāraviṡayaśca | na caitadevam tathā hi || yastavātmā mamānātmā tenātmā niyamānna sa: | yo hi tavātmā tvadahaṅkāraviṡaya: ātmasnehaviṡayaśca sa eva mamānātmā bhavati asmadahaṅkārā- viṡayatvādātmasnehāviṡayatvācca | yata [4] etadevaṃ tena niyamānna sa: | yaśca niyamādātmā na bhavati sa svabhā- vato nāstīti tyajyatāṃ amadarthe ātmādhyāropa: | yadyātmā nāsti kva tau imau ahaṅkārātmasnehāvityāha | nanvanityeṡvabhāveṡu kalpanā nāma jāyate || 225. yathopavarṇitena nyāyena svarūpasiddhasya skandhavyatiriktasyātmana: sarvvathābhāvāt nanvanityeṡu rūpavedanā- saṃjñāsaṃskāravijñānākhyeṡu bhāveṡvātmeti kalpanā[6]svabhūtārthāropaṇaṃ kriyate ātmā sattvo jīvo jantariti | yadāhīndhanamupādāyāgnirevaṃ skandhānupādāya ātmā prajñapyate, sa ca skandhebhyastattvānyatvena pañcadhā ca nirūpyamāṇa: svabhāvato nāstītyupādāya prajñaptyā parikalpyata ityevamanityeṡu saṃsāreṡvātmaparikalpanā bhavatīti sthitam | @487 atrāha | astyevātmā svabhāvata: pravrttinivrttikāraṇatvāt | yadi hyātmā na syāt ka: śubhamaśubhaṃ [7] vā karmma krtvā tatphalaṃ sambedayet | sa hi śubhamaśubham vā karmma krtvā jātigatiyonyādibhedabhinne traidhātuke karmmānurūpaṃ janmaprabandhamanantaprabhedaṃ sukhadu:khaphalopabhoganibandhanamāsādayati | sa hyabhisaṃskarttā ca, pratyanubhavitā ca, sa hanyate cādharmmena sprśyate mucyate ca | tasmādasti svarūpata ātmeti | kiṃ punarayamātmā janmāntaraparivartteṡu dehabhedavikāramanurudhyate, atha na | yadi tāvannānurudhyate, ta[8]dā kimanenā- kiṃcitkareṇātmaparikalpanena | athānurudhyate, tadā niyataṃ tava dehavadvikrtiṃ yāti pumān janmani janmani | tataśca ; dehāntenānyatā tasya nityatā ca na yujyate | 226. nāsau dehādanyo dehavikārānuvidhāyitvāt dehaikadeśavannāpi nityo dehādananyatvāt | dehastvātmavat ityayukta ātmādhyāropa: | sa hi pratikṡaṇavinaśvarāṇāṃ saṃsārāṇāṃ avasthānābhāvāt karmmaphalasaṃvedanāya nityamātmānaṃ pratipanna: | [3 7] @488 {1 [##Leaf 35 of the MS.##]}saptasya ni:prayojanamevendhopārjjanamiti, tadvadetat | tataścāsya mahadādervikāragrāmasya viphalaiva pravrttiriti vyartha evāsya śāstre prakriyāpraṇayanaśramo lakṡyate | atha syāccaitanyaśaktirūpa: puruṡa: tasya cakṡurādikaraṇavyāpāra nibandhanabuddhyabhivyakte: caitanyavrttyabhivyakterūpabhoktā hi puruṡa: sa aviṡayopabhuktikriyābhinivrttyāviṡayaṃ cetayate | sā hyasya viṡayopabhuktiścaitanyavrttyātmikā kriyā, sā ca na vinā cakṡurādinā karaṇa[2]grāmeṇa bhavatīti kuto’sya vikāragrāmasya vrthātvamiti | ucyate | yadi caitanyavrttisvarūpaṃ tadāsya kriyayā dharmmānatikrameṇa bhavitavyam | kaśca kriyāṇāṃ dharmmo dravyāśrayatvaṃ calatvaṃ ca | tathāhi || āvināśāccalaṃ nāma dravyaṃ nāsti kriyā yathā || dravyavyāpārarūpā hi kriyā sā codayāt prabhrtyāvināśāccalā | tathāhi vrkṡādaya:, pavanābhyupanipātamantareṇa nārabdhakriyāstiṡṭhantyavicalā: [3] kampanakriyā tveṡā pavanādipratyayasampātādupajāyamānā āvināśaṃ calatāṃ nātivarttate | yasmādetadevaṃ | puruṡosti na caitanyamiti tena na yujyate | 233. yathā vrkṡādaya: calanakriyāprārambhāt prāgavasthāyāṃ vrkṡādyātmanā dravyarūpeṇopalabhyante, naivaṃ puruṡa: | sa hi caitanyarūpamātratvāt na tadvyatirikta: | dravyarūpatvābhāvācca caitanyarahitenāpyātmanā[4]stīti na śakyate kalpayitum ; tataśca puruṡa: saṃvidyate na caitanyamiti na yujyate | yaccaitanyaśaktisadbhāvāt puruṡasyāstitvaṃ kalpayeta tadapyayuktaṃ | nirādhārāyā: śakterasadbhāvāt ; yathā caitanyavrttivyatirikta: pumānna sambhavati evaṃ śaktyavasthāyāmapi caitanyaśaktimātravyatirikta: puruṡo nāsti | tataśca nirāśrayā nāsti śakti: śaktyabhāvācca śakte rvyaktirūpa[5]bhāvopayogitvena yaccakṡurādīnāṃ sopayogitvaṃ kalpitaṃ tadayuktamevetyavicalametat | {2 ##This is taken from 232.##}karaṇaṃ jāyate mithyā caitanyaṃ śāśvataṃ yadi | iti | api cāyaṃ puruṡo yadi caitanyavyakte: pūrvvaṃ caitanyaśaktirūpa: syāt tadā || cetanādhāturanyatra drśyate’nyatra cetanā || caitanyasya dvairūpyakalpanāyāṃ anyatra prthaktvena cetanāyā: cetanādhātuścetanāvījaṃ cetanāśakti[6]rdrśyate tvayā | cetanāśakteścānyatra prthak cetanādhātoścetanā pravarttamānā cetanādhātusamānadeśā pravarttate | drṡṭāntamāha || dravatvamiva lohasyeti || yathā lohaṃ dravatāmāpadyamānaṃ lohadeśābhinnadeśaṃ bhavati tadvat | vījāṅkurayo- rhyāvirbhāvatirobhāvadarśanānna samānadeśatā | na ca puruṡasyāvirbhāvatirobhāvāviti samānadeśamasti | ata evācāryyo lohasya dra[7]vatādrṡṭāntamāha || na ca caitanyaśaktirūpāt prthak puruṡosti vyaktastato’nanyatvāt | tadayaṃ śaktirūpāpanno vyaktirūpatāmāpadyamāna: | dravatvamiva lohasya vikrtiṃ yātyata: pumān ||284. vikriyamānatvācca lohavadeva nāsyātmano nityatvamiti siddham | anye punarāhu: | naiva asmākaṃ caitanyarūpa: pumān kiṃ tarhi || @489 caitanyañca manomātre mahāṃścākāśavat pumān [8] ātmā hi pratiśarīre sarvvaprāṇabhrtāmākāśavat vibhu:, tasya ca manomātrasaṃyuktā cetanā na sarvva- vyāpinī | manaścātmana: paramāṇumātrapradeśasaṃyuktaṃ | tena manasā saṃyujya puruṡastadabhinnadeśaṃ caitanyamutpāda- yati | tataśca yathoktadoṡānavasaro’smatpakṡa: iti | ucyate yataeva hyākāśavaditi mahata: puruṡasya manomātre caitanyamabhyupeyate nanu tvayā || acaitanyaṃ tatastasya svarūpamiva drśyate || [9] 285. evaṃ matyacetana eva puruṡa: prāpnoti | na hi paramāṇumātrapradeśacetanāsambandhena sacetana: puruṡa iti yuktaṃ vaktuṃ | na hi lavaṇa-paramāṇumātrasamparkāt gaṅgāhradajalaṃ salavaṇamiti śakyaṃ sambhāvayituṃ, tadrdetat dravyaṃ cātmā caitanyañca guṇarūpaṃ tayo: parasparabhedāt acetana-svarūpa eva pumān | na cāsyācetanasya ghaṭasyevātmatvaṃ kalpayituṃ nyāyyamiti na yukta ātmā || yadi cāyamātmā prati[3 5 ka]sattvaṃ sarvvagata: syāttadā || parastaveti kinnāhamahaṃ sarvvagato yadi || yadi bhāvikayā kalpanayā ahaṃ sarvvagata: sarvvavyāpī syāmākāśavat tadā sattvāntarepyayaṃ madātmana: sadbhāvāt kimiti tasya tasmin mamevāhaṅkāro notpadyeta | evaṃ hyasya sarvvaṃgatatvaṃ yujyate, yadiha mameva parasyāpi madātmani syādahaṅkāra: | na ca parātmanāsya madātmana: paraśarīre yuktamāvaraṇaṃ | na hi parātma- deśe’smadātmano’sadbhāva: sarvvātmanā[2]vyāpitvābhyupagamāt | yadā ca samānadeśatā tadā na tena tasyāvaraṇaṃ śakyaṃ karttumiti pratipādayannāha || tenaivāvaraṇaṃ nāma na tasyaivopapadyata iti || 286. mamānadeśatvāt svātmasvarūpasyeva svātmanā nāstyāvaraṇamiti ahaṅkāraviṡayatvaṃ parātmanopi prasajyate | tenaivaṃ bhavatīti na sarvvagata ātmā | evaṃ tāvadubhayamatepyātmanostitvaṃ ayuktamiti pratipādya guṇānāmapi sakala[3]jagatkarttrtvāsambhavenāyuktarūpatāṃ pratipādayannāha || yeṡāṃ guṇānāṃ karttrtvamacaitanyañca sarvvaśa: | teṡāmunmattakānāñca na kiñcidvidyate’ntaram || 237. sattvarajastamāṃsi trayo guṇā: teṡāṃ sāmyāvasthā pradhānaṃ prasavāvasthā prakrti:| sedānīṃ triguṇātmikā prakrtiracetanāpi satī, puruṡasya viditaviṡayopabhogautsukyāt puruṡeṇābhedyaṃ pratipadya saka[4]laṃ vikāragrāmaṃ prasūte | tatra cāyaṃ kramo, yaduta prakrte rmahān mahāniti buddhe: paryyāya: mahato’haṅkāra: sa ca trividha: | sātviko rājasastāmasa iti | tatra sātvikādahaṅkārāt pañcabuddhīndriyāṇi śrotraṃ tvak cakṡu: rasanaṃ ghrāṇa- miti | pañcakarmmendriyāṇi vāk pāṇi pāda pāyūpasyākhyāni | ubhayātmakaṃ ca mana: ityekādaśa pravarttante | rājasādahaṅkārāt [5] pañcatanmātrāṇi śabdasparśarūparasagandhā: | tanmātrebhyo bhūtāni ākāśa-vāyu-tejo- vāyu-jala-prthivyākhyāni | tāmamastvahaṅkāra ubhayorahaṅkārayo: pravarttaka ityevaṃ prakrtivikārarūpatvāt sakalasya vikāragrāmasya trayo guṇā: pravarttakā ityevaṃ yeṡāṃ vādināṃ guṇānāṃ karttrtvamacaitanyañca iti abhiprāya: | vastutatvavicakṡaṇā: teṡāmunmatta[6]kāmāñca na kiñcidvidyate’ntaram iti paśyanti | unmattako hi nāma @490 viparyyastavijñānasantati: | sa hi viparyyastena vijñānena, yathārthaṃ na pratipadyate, viparītañcāvadhārayati asadarthañca pralapati, tathā cāyamapi sāṃkhya: | acetanānāṃ guṇānāṃ katrtvaṃ śāstreṇa pratipādayan yathārtho vyavasthāpita: tathā na pratipadyate, viparītañcāvadhārayati, asadarthaṃ [7] pralapatīti tulya evonmattakai: ma bhāvyate | api cāsyāyaṃ puruṡo vikāragrāmasyākarttā ca bhoktā ca | guṇāstu karttāro na tu bhoktāra: tadathaṃ karttrtvamabhoktrtvañca nirupapattikaṃ guṇānāmāvedayan atyantāyuktatāmevātmana: prakaṭayatīti pratipādayannāha || karttunnāma vijānanti grhādīn sarvvathā guṇā: | bhoktuñca na vijānanti kimayuktamata: param || 238. yuktiviruddhatvāt lokāsammatatvā[8]ccāsya matasya nāta:paramayuktataramastītyabhiprāya: | ityevaṃ tāva- dguṇānāṃ karttrtvamayuktaṃ | yasyāpyātmaiva karttā dharmmādharmmayo: phalasya copabhokteti mahattasyāpyātmano nityatvamayuktaṃ || yasmāt kriyāvāṃśchāśvato nāsti || iha karotīti karttā tasya kriyānibandhanaṃ karttrtvaṃ | nahyakiñcit kurvvāṇo nirhetuka: kaścit kartteti yujyate | sati ca kriyāvattve ; niyatantu kriyāprāgava [3 5] @491 {1[##Leaf 23 of the MS.##]}si | tathāhi tasyānāgatabhāvavyutpā[da]hetupratyayairvarttamānatā bhavati | na caivamasaṃskrtaṃ svarūpāt pracyavata iti nāsyā saṃskrtavannityatvamiti | evamapi kalpyamāne | vināpi janmanā bhaṅgādanityo yadyanāgata: | 253. evaṃ tarhi || atītasya na bhaṅgo’sti sa nitya: kiṃ na kalpyate | yadi svarūpapracyutisadbhāvādanāgatasya nityatva + + + + + + tītasya tarhi svarūpapracyuti- rnāstīti sa nitya iti kalpyatāṃ | kasya vā padārthasya śakyamanityatvaṃ kalpa[2]yituṃ | yadā ca na śakyate tadā sarvvapadārthānāma- nityatvasyāsambhavānnityataiva sambhāvyate | tatra tāvat || anityo varttamānoyamatītaśca na jāyate | 254. yastāvadayaṃ varttamāna: padārtha: tasya tāvadanityatvaṃ nāsti | sa hi varttamānatvāt svabhāvādacyute- rvarttamāna iti vyapadiśyate | yasya cānityatvaṃ sa varttamāna eva na bhavatyabhāvenābhisambandhāt | bhāvābhāvayośca yugapadasambhavāt | varttamānasyānityatvaṃ na sambhavati | atītasyā[3]pyanityatvaṃ na sambhavati | vinaṡṭo hyatīta ucyate | na ca vinaṡṭasya punarapi vināśo nyāyyo ni:prayojanatvāt āśrayābhāvāt anavasthāprasaṅgācca | evaṃ tāvat anityo varttamānoyamatītaśca na jāyate | na ca varttamānātyatītau muktvā tasyānityatvasya trtīyovakāśo yujyata ityāha || tābhyāmanyā trtīyāpi gatistasya na vidyate || 255. utpannasya yadā nityatāśrayasyāni[4]tyatvamasambhāvyaṃ tadotpattiśūnyasyānāgatasyākāśāderiva tatsyā- dityatyantamasaṃgatam | na cānityatārahitasyākāśāderadhvatrayakalpanā yuktimatī tadvat sasvabhāvabhāvavādino na yuktaṃ adhvatrayam | atrāhāstyeva anāgato bhāvastasya satsu pratyayeṡu janmadarśanāt | nahyasata: pūrvvaṃ, paścāt janma yujyate bandhyāputrāderiva | tataśca janmadarśanāt astyevānāgato bhāva iti | evamapi kalpyamāne | [5] ya: paścājjāyate bhāva: sa pūrvvaṃ vidyate yadi | na mithyā jāyate pakṡasteṡāṃ niyativādinām || 256. ya utpādāt prāgavastho bhāvo hetupratyayai: paścāt jāyate sa yadi utpādāt pūrvvaṃ svarūpato- ‘stīti kalpyate evaṃ sati niyativādināṃ pratiniyatasvabhāvaṃ nirhetukaṃ puruṡakāraśūnyaṃ upapattiviruddhaṃ jagadvarṇayatāṃ nābhyupagamo mithyā syāt | na ca na [6] mithyā teṡāṃ vādastatpakṡasya drṡṭādrṡṭavirodhāt puruṡakārānapekṡatvāt teṡāṃ jagatpratītyasamutpādābhāvastadabhāvācca svaraviṡāṇavat sarvvaṃ jagadagrāhyaṃ syāditya- yukto niyativāda: | yadi cāsyānāgatasadbhāvavādino nyāyya: syāt tadā niyativādināmapi vādo nyāyya: syādityayukto nāgatārthasadbhāvavāda: | itaścāyukto yata: || saṃbhava: kriyate yasya prākso[7]’stīti na yujyate | sato yadi bhavejjanma jātasyāpi bhavedbhava: || 257. @492 yasyārthasya hetupratyayairutpādanaṃ sambhava: kriyate, sa janmana: pūrvvamapyastīti na yujyate | yadi hi tasyāstitvaṃ syāt tadā sato vidyamānasya punarapi janma syāt na ca sata: punarapi janma nyāyyaṃ, ni:prayojana- tvāt aniṡṭaprasaṅgāt, āsaṃsāramekasyaivārthasya punarutpādenāparisamāptodayasya sata: tatpadārthāntarāpravrtte- rhetuphalabhāvavyāghāta: syāt [8] asti ceyaṃ hetuphalabhūtānāṃ padārthānāṃ santānānuvrttiriti na yukto nāgata- padārthasadbhāvasya vāda: | atrāha || yadi anāgataṃ na syāt yadetadanāgatārthālambanam yogināṃ praṇidhijñānaṃ yathārthaṃ na syāt | asti caitadyathārthaṃ yogināṃ jñānaṃ, yathārthānāgatārthavyākaraṇāt, tasya ca tathaiva bhāvāt na hyasatsu bandhyātanayādiṡvetatsambhavati, tasmādastyevānāgata iti | ucyate | tāttvikayā kalpanayā [23 ka] drśyate’nāgato bhāva: | kenābhāvo na drśyate | utpādāt prāgavasthāyāmanāgato bhāvo nāsti svarūpata iti pratipāditam | yadi cāvidyamāna: padārtho yogibhirdrśyeta bandhyāputrādayopi drśyeram | dvayorapi tulyaṃ svabhāvāsattvaṃ tatraiko drśyate netara iti na yujyate | kiṃ puna: yogino nāgataṃ nekṡante | yathā bhavān parikalpayati tathā nekṡante | yathābhūtenānāgatenārthena varttamānāvasthena bhavitavyam | teṡāṃ praṇidhibalākṡipta- samādhiviśe [3] ṡāttu jñānamutpadyamāna-tathā-padārthākāraṃ parikalpayadutpadyate | natu varttamānanīlālambana- vijñānavat tu tajjñānaṃ sannihitavastvākārānukāri jāyate tattasya jñānārthasya varttamānatvaprasaṅgāt | vastu- satpadārthavādino hi yāvattasya vastuno’stitvaṃ tāvattathāsvarūpasyaiva padārthasvarūpa[na]dhigamastadāsya tadvastu sarvvathā- bhāvāt svaraviṡāṇaprakhyamiti dvayavādānatikramāt asya sarvvamevābhisamīhitaṃ durghaṭaṃ jāyate | [3] ni:svabhāva- vādinastu sarvvathā vastusvarūpasyāsambhavāt bhāvakalpanā dūrotsāritā | yena hyutpattavyaṃ na tasya nāstitvaṃ, yadi hyasya nāstitvaṃ syāttadāsya kharaviṡāṇādivadutpādo na syāt | athāsyāstitvaṃ syāttadā varttamānasyevotpādo na syādasti cāsyotpāda iti siddhoyamadvayavāda: | yata evāsya nāstitvaṃ nāsti tata evānāgatadarśanamaviruddhaṃ ataścāstitvaṃ nāsti tata [4] evānāgatavyapadeśopi sidhyati | eṡa ca laukiko vyavahāro na paramārtha iti nātraikāntenopapattiravatāryyate | buddhānāṃ bhagavatāṃ yadanāgate jñānaṃ tat pūrvvapraṇidhānādhiṡṭhānākṡipta- yathārthapratipādakaśabdaśrutibalādhānāt tathāvidhadharmmaśravaṇasambarttanīyakarmmaviśeṡaprabhāvapariṇatavijñānasantānā: tathākārānubiddhavijñānodayāstathāgatādhiṡṭhānāt tamarthaṃ pratipadya[5]mānā yathārthaṃ pratipadyante | kālāntareṇa ca tamarthaṃ varttamānībhūtaṃ tathaivāvagacchantītyevamanāgate buddhānāṃ jñānaṃ vyavasthāpyate | na tu pūrvvadharmmasvabhāva- vyavasthitāste kiñcit paśyantyudāharanti cetyalaṃ prasaṅgena | evaṃ tāvadanāgatapadārthasadbhāvavādino nāgata- darśanāsambhava: | api ca | yasyānāgatīrtha: svarūpato’sti, tasya na taddūre syāt, asti cāsya dūratvaṃ | dūraṃ dharmmā: katame a[6]tītānāgatā: | antikaṃ dharmmā: katame pratyutpannā: ityabhyupagamādanāgatamasya dūre, taccāsya dūratvamayuktamiti pratipādayannāha | vidyate nāgataṃ yasya dūraṃ tasya na vidyate | 258. varttamānasya vidyamānattvādityabhiprāya: | yaścānena kalyāṇamitrasamparkadharmmaśravaṇendriyaparipākādikā- dbhāvina: pratyayāddānaśīlādyātmako dharmma: mopyanāgatārthasadbhāvavāditvāda[7]styeveti | tadā | dharmmo yadyakrtopyasti niyamo jāyate vrthā | @493 yadarthamasya kāyavāṅmanasāṃ saṃyama: sa dharmmo’syākrta evāstīti tadupārjjanāya niyamaśramo’sya vrthā | tena vinipātasyāsambhavāt | athāsya tena niyamena tasya dharmmasya kaścidviśeṡo niṡpādyate, sa eva viśeṡa: pūrvvamasan(t)t paścāt kriyate iti vyāhanyate’sya tarhi sadbhāvavāditvamiti pratipādayannāha- atha svalpo’pi karttavya: satkāryyasya na sambhava: | 259. api ca | yasyānityā: saṃskārā ityabhyupagamastasyādhvatrayepyavyabhicārādanityatāyā yadanityatvaṃ tasya pūrvvāparayorbhāgayorniyatamasattvena bhavitavyaṃ; evaṃ hyasyānityatvaṃ sidhyati | athodayāt pūrvvāparayorapyavasthayorasyā stitvaṃ syāttadāsya+ + +cāpadyate | athānenānityatvamaṅgīkriyate tadāsya anitye sati satkāryyaṃ kathaṃ nāma [23] @494 {1 [##Leaf 24 of the MS.##]}vrttyā mokṡāvāptiriti niścaya: | yadā caivaṃ sarvvatyāgena sarvvapāṡaṇḍināṃ nirvvāṇamabhimataṃ tadā na kiñcit mayātrāpūrvvamupacaritam yadvaimukhyakāraṇaṃ bhavet | yeṡāmeva hi padārthānāṃ nirvvāṇe punarapravrttyā nivrttirabhisamīhitā teṡāmeva mayā nai:svābhāvyapratipādanapareṇa śāstreṇāsaddarśanakaṭā + + + + + + + + nirvvāṇanagaragāmimārgapariśodhanamanuṡṭhitaṃ, tatkimiti hradi bhayamasadālikhya bhavān vibhe[2]ti | ādhīyatāṃ mana:paritoṡa:, kriyatāṃ ātmamādayaṃ dharmmo, niveśyatāṃ cetasi sāṃkleśikavastunivāraṇakathā | nanu ca yadi sarvvapāṡaṇḍināmapyayamevābhiprāya: yaduta sarvvatyāgena nirvvāṇamiti ; ka: punarbhavatastīrthikānāñca viśeṡa: | ayaṃ viśeṡo yattīrthikānāṃ sarvvatyāgābhi[prāya]mātraṃ na tu puna: sarvvatyāgopāyākhyānamanupadiṡṭe ca sarvvatyāgopāye kiṃ kariṡyati sa tyāgaṃ tyāgo[3]pāyaṃ na vetti ya: | sarvvatyāgāśaye’pi sthitatīrthikamatāvalambī tyāgopāyānabhijña: kiṃ tyāgaṃ kariṡyati | yanna jānāti sarvvadharmmasvabhāvaśūnyatālakṡaṇaṃ sarvvatyāgopāyaṃ paramārthasatyam | ataeva | śivamanyatra nāstīti nūnaṃ tenoktavān muni: | 265. ihaika: prathamaśravaṇa iha dvitīyo yāvaccaturtha: | śūnyā: parapravādā: śravaṇairityamunaivābhisandhinā muninaivamu[4]ktamiti niścīyate asmādeva ca sarvvatyāgopāyasamākhyānāt sarvvatraiva bhagavato buddhasya jñāna- pravrttyavyāghātena yathārthaśāstrtvaṃ pratīyate | tīrthikānāṃ ca sarvvatyāgopāyasamākhyānasāmarthyavaikalpyenetaracāpi padārthajāte viparyyastavijñānatā siddhatvānna sādhyā (##marginal note## aniṡṭa siddhe:) | nanu ca tavāpi aparyyantatvāt jñeyasyātīndriyeṡvartheṡūpadiṡṭeṡu asamakṡatvāt te[5]ṡāṃ saṃśaya eva jāyate kimasāvartho yathopadiṡṭastathaivāhosvit anyatheti | na hi tadviṡayaṃ niścayakāraṇamastīti | tatrāpyucyate || buddhokteṡu parokṡeṡu jāyate yasya saṃśaya: | ihaiva pratyayastena karttavya: śūnyatāṃ prati || 266. na hi sarvve bhāvā: pratyakṡajñānagamyā anumānagamyā api vidyante | śakyaṃ cātrānumānaṃ karttuṃ drṡṭāntasadbhāvāt | iha tyā[6]gopāya: sarvvadharmmasvabhāvaśūnyatā | sā cāśakyā kenacidanyathātvamāsādayituṃ ; sūkṡmaścāyamartho nityasannihito’pi sarvvajanāsamakṡatvāt tasya copapattyā sarvvadharmmasvabhāvagrāhavinivāraṇa- mukhenopapāditā yathāvattā | atraiva tāvadāsthīyatāṃ niścaya: | kimevamevaitat utāho’nyatheti athātrāsti kiñcidaniścayakāraṇaṃ tadupadiśyatāṃ yadi tanna nirākrtaṃ [7] uktavakṡyamāṇaprakaraṇapratipāditaniścayena | na ca śakyamanena svalpamapyaniścayakāraṇaṃ kiṃcidabhidhātumiti siddha evāyaṃ drṡṭānta: tataścānyadapyasamakṡārtha- pratipādakavacanaṃ bhagavato yathārthamiti pratīyatām svanayenaiva tathāgatopadiṡṭatvāt svabhāvaśūnyatārthābhidhāyaka- vacanavaditi kuto buddhokteṡu parokṡeṡu saṃśayāvakāśa: | na ca tathāgatavattīrthikānāmapi śakyama[8]viparī tārthābhidhāyitvamavasātuṃ teṡāṃ drṡṭa eva viparyyastatvāt | tathāhyasya lokasya tairnnityakāraṇapūrvvikā pravrttirūpa- diśyate | sā cāśakyapratipādyā drṡṭaviruddhā copapattiviruddhā cetyevam | @495 lokoyaṃ yena durdrṡṭo mūḍha eva paratra sa: | na hi sampūrṇe candramasi vyāhatadarśanasāmarthyo dhravamarundhatīṃ vāpaśyatīti sambhāvyaṃ | tadvadayaṃ tīrthiko lokasya sattvabhājanākhyasya he[24 ka]tuphalavyāmūḍhatvāt sthūlamevārthaṃ tāvadyadā na samyagīkṡate, tadā kathamayamatisūkṡmaṃ vidūradeśakālavyavahitaṃ saprabhedamarthaṃ jñāsyatīti sa[mbhā]vayituṃ śakyam | tadimaṃ tīrthikaṃ svayamatyantaviparyyāsitadarśanaṃ mrgatrṡṇājalavadanupāsanīyam tattvadarśanāmalajalapipāsava: saṃsārādhvapariśrama- klamāpanodāya | vañcitāste bhaviṡyanti suciraṃ ye’nuyānti tam | 267. aparyyavasānāparakoṭike saṃsāre te vata vañcitā bhaviṡyanti ye yathārthaśāstāraṃ [2] buddhaṃ bhagavanta mavadhūya drṡṭādrṡṭapadārthasvabhāvavyāmūḍh+aṃ mokṡakāmatayā tīrthikamanuyāsyanti | kasmāt punarete mokṡakāmā[sta]- mevaṃ viparyyastadarśanaṃ tīrthikamanugacchanti | svabhāvaśūnyatādharmmopadeśaśravaṇabhayāttadbhayaṃ{1 ##A later hand cuts out## dbha ##and writes on the top## rā. ##retaining the “ya” inserted between## dbha ##and## nna ##by the original writer of the MS., making the whole o.## bhayāturāyannāstīhaṃ ##which gives no meaning.##} nāstyahaṃ na bhaviṡyāmi na me’sti na bhaviṡyati ityālambyottrāsāt | tatrāyaṃ suciramahaṃkāramamakārābhyāsādata eva kalyāṇamitrapari- graham#t sucirābhyastamapi bhāvasvabhāvābhinive[3]śaṃ malavat tyaktvā | svayaṃ ye yānti nirvvāṇaṃ te kurvvanti suduṡkaram | buddho bhagavān svayaṃ bhūttvā svayameva nirvvāṇapuramupayāti tasyetthaṃ duṡkarakāriṇa: | gantuṃ notsahate netu: prṡṭhato’pyasato mana: || 268. na kevalamasatāṃ ahaṅkāramamakāravyavasthitānāṃ svayameva nirvvāṇaṃ gantuṃ mano notsahate ; api khalu yathopavarṇitasya netu: prṡṭhato’pyasyāmato nirvvā[4]ṇaṃ gantuṃ mano notsāhaṃ pravedayate | kasmāt punaranyasya netu: prṡṭhatopyasata: pudgalasya nirvvāṇaṃ gantuṃ mano notsahate śūnyatāyāṃ trāsāt | kasya punarasyāṃ trāso bhavatīti yasya bhavati taṃ prati pratipādayannāha | trāso nārabhyate’drṡṭe drṡṭe’paiti sa sarvvaśa: || niyamenaiva kiñcitjñe tena trāso vidhīyate || 269. avyutpannaśāstrasaṃketā hi gopālādaya: śataśo’pyupadiśyamānāyāṃ śū[5]nyatāyāṃ sarvvathā tadanupraveśā- bhāve satyadrṡṭatvāt śūnyatārthasya teṡāṃ trāso notpadyate | tasmin kṡaṇabhaṅga iva tadvyāmūḍh+asya nārakāgnāviva mithyādarśanopastabdhasantānasya drṡṭe’paiti sarvvaśa: | drṡṭe hi śūnyatākhye dharmme sa mantrāsastatpaṇḍitānāṃ sarvvathāpaiti bhayanimittātmātmīyābhiniveśavigamāt | rajjvāmupayātamarpaviparyyāsasya rajjudarśane sati sarpabhayāpagamavat | ya[6]stu kiñcijjānāti tasya niyamenāvaśyaṃbhāvitayā trāso vidhīyate | na hi suśikṡito mattagajāvāhako hastinyutkālyamānastato vibheti nāpi tatvāhanotsuko’tyantamūrkho grāmīṇa: | sa hi tatpātādidoṡā- darśanādvāhanameva bahu manyamāno na tato vibheti | kiñcijjñastvatitarāṃ vibheti, ātmanastadāsanāparijayaṃ @496 manyamāna: | api khalu sarvvakāryyeṡvevaṃ pravr[7]ttau kiñciñjñasya niyataṃ trāso bhavati | na viditatattvasya vaiśāradyāt, nāpyatyantānabhijñasya mohasandhāritatvāt, kiñcidvijñastu trasyati, kimetacchakyaṃ na śakyamiti vimarśotpādāt | kimarthaṃ punaramī kiñciñjñā uttaraṃ padaṃ na paryyeṡante, yāvataiṡāṃ jñātavyaparisamāpti rbhavatīti | ucyate, trāsāt | kiṃ punastrāsasya kāraṇam | āhānabhyāsastasya puna: kiṃ kāraṇam viparītābhyāsastadeva pratipāda[8]yannāha ekāntenaiva vālānāṃ dharmme’bhyāsa: pravarttake | dharmmānnivarttakātteṡāmanabhyāsatathā bhayam || 270. saṃsārapravrttyanukūlo hi dharmma: pravarttaka: prthagjanaparyyāpannāyāñca bhūmau sthitānāṃ prthagjanānāṃ pravarttaka eva dharmme’bhyāsa: | svabhāvaśūnyatā hi nivarttakodharmma: saṃsāranivrtyanukūlatvāt + + + + sya paripanthī ātmasnehastadanugatacittasantānatvāt prthagjanāstatvyāvarttakāddharmmāt suta[2 4]{1 [##Leaf 25 of the MS.##]}rāṃ vibhyati | svabhāvaśūnyatāṃ prapātamiva manyamānā na tāṃ yathāvat pratipattumutsahante | tadevamavidyāsāndrāndhakārapracchāditapadārthatatve- ‘nupalabhyamānāparakoṭike saṃsāramahāṭavīkāntāre pranaṡṭasanmārgasya kasyacinnāma pudgalasya bhavati svabhāva- śūnyatākathāyāṃ cedbhakti: sa tadanukūlapratyayopa + + + + + + + ccīyamānaprasāda: śūnyatāyāṃ bhavati, tathā kāryyaṃ karuṇāvatā krtajñena ca bha[ga]vati tathāgate | saddha[2]rmmāntarāyanimittaṃ ca karmmātmano mahā- prapātahetuṃ parijihīrṡa[dbhya:] saṃkaṭamapyavagāhya durddeyamapi dattvā saṃgrahavastucatuṡṭayeṇa saṃgrhya saddharmmo’yaṃ saddharmma- bhājanebhya upadeṡṭavya: | yastu na kevalaṃ yathopadiṡṭaṃ na bahu manyate | api tu vighnantatvasya ya: kuryyāt vrto mohena kenacit | kalyāṇādhigatistasya nāsti mokṡe tu kā kathā || mohena kenaciditi īrṡyā-mātsaryya-kausīdya-bhaya-śrotrvidveṡādinā tattvopade[3]śabhājane jane yastattvadeśanaśravaṇādivighātakaṃ karoti | tasya sugaterapi tāvadeva manuṡyātmikāyā nāsti sambhavo niyatamapā- gamanāt kimutāsya mokṡakathāvakāśa: syāt | kiṃ hyanena svaparasantānayornāpakrtam | tena hi ni:śeṡā- śāmukhavyāpina: sphuṭatarālokasyādhvatrayāpratihataprabhāvrtte: pratidinamavidyāndhakāropaghātāyopakṡīyamānāloka- nicaya[4]syāśeṡajagadāśayāvabhāsanasamarthasya prajñāpradīpasya santānena samupajāyamānasya vighāto’nuṡṭhita: | evameva parātmanoratyantāpakāritāṃ saṃpaśyatā bhagavatā tathāgatenoktam | “śīlādapi varaṃ sraṃso natu drṡṭe: kathañcana |” iti || sūtre uktam, varaṃ śīlavipanno natu drṡṭivipanna iti | tadasya tathāgatasya vacasa: sopapattikatā- mudbhāvayannācāryya āha | “śīlena gamyate sva[5]rgo drṡṭyā yāti paraṃ padama” iti | śīlavipatti rhi sūpacīyamānamrdumadhyādhimātrakramāṇāṃ pretatiryyaṅnarakopapattiphalā vipākeyattā- @497 paricchedena pravarttate yadyākrāntasamyagdarśaneṡvāryyeṡu na vyāpadyate | śīlaviśuddhistvanākrāntasamyagdarśanānāṃ prthag- janānāṃ prakarṡeṇa svargaphalā | darśanavipattistu mrdutarā cet sa pyamakhyeyaśatasahasrerapi śīlavipattīnāṃ aśakyā[6]vipākamahattayā samīkarttumapi prāgeva jetum | atha cedasya pudgalasya kathamapi pratyakṡa samya- gdarśanasampattirājāyetāryyamārgotpādāt | tadāyamavaśyamavadhūyānādisaṃsārapravrttamavidyāndhakāramaśeṡasattvadhātu- puraskrto nirvvāṇamupayāyādityevamatimahārdhatāmasya tattvadarśanasyāvetrtaitadavighātāya viduṡā yatitavyam | na cānena tadvighātabhayada[7]rśinā matā sarvvatraiva anavadhāryya pātraviśeṡaṃ etannairātmyadarśanaṃ upadeṡṭavyamapātreṡu | apātre hi tadupadeśo’narthāyaiva syāt | ataeva ca | ahaṅkāro [‘]sata: śreyānnatu nairātmyadarśanam | nairātmyadharmmādhimuktivirahito hyātmagrāhābhiniviṡṭo’saddharmmasamāśrayādrṡṭigahanānucārī asannityu- cyate | tasyāsato varamātmadeśanā duścaritanivrttyanukūlatvāt tasyā: | tathāhyasāvātmasnehānugamāddhi [8] tamātmanābhivāñchan duścaritanivrttiṃ bahu manyate | nivrttapāpasya cāsya sugatigamanaṃ bhavati sulabham | nairātmyopadeśastasya pratikṡepaviparyyāsabodhābhyāṃ kāyacittamantānaṃ niyatamupahanti | tadevaṃ apāyameva yātyeka: śivameva tu netara: | nairātmyadarśanavipratipanno hyavidvān apāyameva yāti na śivaṃ | yastu netara: sa śivameva yāti nāpāyam | itaraśabdo’yamanutkrṡṭavācī | kaścā[2 4 ka]nutkrṡṭo viparītaṃ śūnyatārthamadhigacchati prati- kṡipati vā tatpratiṡedhena netara: | netara ityutkrṡṭa ityartha: | yataeva śūnyatopadeśāditaro’pāyaniviṡṭastataeva śūnyatopadeśānnetaro nirvvāṇaniṡṭho jāyate | śūnyatādarśanapratyaya:(yaṃ)sarvvatra saṅgaparityāgānnihatakleśakarmmagaṇo niyataṃ nirvrttimupayāti | kiṃ punaridaṃ nairātmyannāma yadasatsu nopadeṡṭavyaṃ satsu copadeṡṭavyamiti tat- pratipādayannāha || advitīyaṃ śivadvāraṃ kudrṡṭīnāṃ bha[2]yaṅkaram | viṡaya: sarvvabuddhānāmiti nairātmyamucyate || yat advitīyaṃ śivadvāraṃ tannairātmyaṃ yat kudrṡṭīnāṃ bhayaṅkaraṃ tat nairātmyam | yo[viṡa]ya: sarvva- buddhānāṃ tannairātmyamucyate | taccātmā nāma bhāvānāṃ yadaparāyattasvarūpasvabhāva: | tacca dharmmapudgalabhedāt dvaitaṃ pratipadyate | dharmmanairātmyaṃ pudgalanairātmyañceti | tatra pudgalo nāma ya: skandhapañcakasyopādānākhyasyopādātā skandhānupādāya prajñapyate | sa ca skandheṡu pañcadhā [3] mrgyamāṇo na sambhavati | dharmmāstu skandhā ghanadhāturmaśabditā: padārthāstadeṡāṃ dharmmāṇāṃ pudgalasya ca yathāsvaṃ hetupratyayādhīnajanmatvāt upādāya prajñapyamānatvācca svāyatta- maparāyattaṃ nijamakrtakarūpaṃ nāstīti pudgalasya dharmmāṇāñca nai:svābhāvyaṃ vyavasthāpyate | yasya cārthasya svarūpasiddhi- rnāsti tasya kenānyenātmanāstu siddhiriti | sarvvathā amiddhakhalakṡaṇā e[4]va padārthā: mūrkhajanasya visamvāda- kenātmanā pratītya copādāya vā varttamānā mūḍh+adhiyāṃ saṅgāspadaṃ sambhavanti ; yathāsvabhāvantu samyagdarśanai: prati bhāvyamānā dharmmapudgalayo: saṅgaparikṡayaśca nirvvāṇāvāptikāraṇaṃ | nairātmyamadvitīyaṃ śivadvāraṃ bhavati | nirvvāṇa- purapraveśāya ekamevāsahāyametat dvāraṃ | yadyapi śūnyatānimittāpraṇihitākhyāni trīṇi vimokṡamukhāni | @498 tathāpi [5] nairātmyadarśanameva pradhānam | viditanairātmyasya hi bhāveṡu parikṡīṇasaṅgasya na kvacit kācit prārthanā kuto vā nimittopalambha ityadvitīyameva śivadvārametat nairātmyam | taccaitat kudrṡṭīnāṃ bhayaṅkaraṃ krsitā drṡṭaya: | nairātmye hi vastuna: sarvvathānupalambhāt kudrṡṭīnāṃ vastusvarūpaparikalpamamāśrayanāt atyantavināśadarśanāt bhayaṅkarametannairātmyam | viṡaya: sarvvabuddhā[6]nāṃ nairātmyaṃ | sarvvabuddhānāmiti śrāvaka- pratyekabuddhānuttarasamyaksambuddhānāṃ jñānaviśeṡaviṡayatvenāvasthānāt viṡaya: sarvvabuddhānāmityucyate dharmmaśarīrā- vyatirekavarttitāṃ vā sarvveṡāṃ samyak sambuddhānāmāvedayannāha viṡaya: sarvvabuddhānāmiti | viśeṡaṇamālaya- nairātmyamuktamācāryyeṇa etacca nairātmyaṃ satā mandadhiyo nopadeṡṭavyam yasmāt || asya dharmmasya nā[7]mno’pi bhayamutpadyate’sata: || 271. asato hyasya dharmmasyātidurgādhagambhīratvāt nairātmyaśabdaśravaṇādapi bhayamutpadyate | tathā hi || valavān nāma ko drṡṭa: parasya na bhayaṅkara: || balavannerātmyadarśanaṃ sarvvāsaddarśanonmūlanasamarthatvāt || durvvalamasaddarśanamunmūlanīyatvāt | niyatañcaitat yada[ba]lavān sabalādvi[bhe]tīti | tasmānna durvvalasya kudarśanenātmīkrtacittasantānasyāyaṃ dharmma: upadeṡṭavyo bhayaheturiti krtvā | nanu [8] ca upadeṡṭavya evāyaṃ dharmma: sakalakudarśanapramāthitvāt | tathāhya[va]śyaṃ parapravā- dina: saha dharmmeṇa nigrahītavyā: | tataśca vādārthinā satā paramatavijigīṡuṇāyaṃ dharmmo’pātreṡvapyupadeṡṭavya iti | ucyate naitadevaṃ yasmāt vādasya krtaśo dharmma: nāyamuktastathāgatai: | 272. yadi cāyaṃ dharmma: vādasya krte+ + + +syāt syādetadevaṃ na tvayaṃ vādārtha upadiṡṭo vimokṡamukhenopa- deśāt || yadyapyevaṃ [2 5] @499 {1 [##Leaf 26 of the MS.##]}sya: paśyettadrūpaṃ paśyedviṡayadeśaṃ vā gatvā paśyedagatvā vā ubhayathā [ca] doṡa iti pratipādayannāha | paśyeccakṡuścirāddūre gatimadyadi tadbhavet | atyabhyāse ca dūre ca rūpaṃ vyaktaṃ na tacca kim || 288. yadi cakṡuṡa: prāptakāritvāt viṡayadeśaṃ gacchet | tadonmiṡitamātreṇa na candratārakādīnarthān grhṇīyāt | + + + + + + + + + tulyakālaṃ viprakrṡṭaviṡayagrahaṇayuktaṃ gatikālasya bhinnatvāt | paśyati ca cakṡurunmi[2]ṡitamātreṇa samīpasthavat vidūradeśasthamapi ityayuktame[ta]t | yadi [ca] prāptakāri cakṡu: syāt tadātyabhyāse’pi paśyet akṡistha[#]mañjanaśalākāṃ vā dūre ca vyaktadarśanaṃ syāt na caitat sambhavatīti ayuktametat | api ca yadi cakṡurgatvā viṡayaṃ paśyati tat kiṃ viṡayaṃ drṡṭvā viṡayadeśaṃ gacchati uta adrṡṭvā | u[bha]yathāpi doṡa i[ti] pratipādayannāha | gatena na guṇa: kaścit rūpaṃ drṡṭvākṡi yāti cet | draṡṭavyaṃ niyameneṡṭamiti vā jāyate vr[3]thā || 289. yadi rūpaṃ drṡṭvā rūpadeśaṃ cakṡuryātīti kalpyate | gatena tena gamanena cakṡuṡo na kiñcit prayojanaṃ | viṡayadarśanārthaṃ hi cakṡuṡo gamanaṃ ma ca viṡaya: pūrvvamevehasthena drṡṭa iti [na] kiñcidgamanasya prayojanam | athādrṡṭvā gacchati tadā didrkṡitaviṡayadarśanaṃ niyamena na prāpnoti | adrṡṭvā hyandhasyevānabhilakṡitadeśagamanā- ddraṡṭavyasya niyamena darśanaṃ na prāpnoti | a[4]thaitaddoṡaparirjihīrṡayā yadi, grhṇīyādagatañcakṡu: paśyet sarvvamidaṃ jagat | yasya nāsti gatistasya nāsti dūraṃ na cāvrtam || 290. yo hi manyate cakṡu: śrotramano’prāptaviṡayamityāgamādaprāptavi[ṡa]yameva cakṡuriti taṃ prati ucyate | prāptakāritāmātrapratiṡedhaparatvāt āgamasya tāvadavirodha: | kvacit vidhe: prādhānyaṃ, yatra tasyāvirodha: | kvacit pratiṡedhasya prā[5]dhānyaṃ yatra tadvirodha: | tadatra vidherasambhavāt prāptakāritāpratiṡedhamātreṇāprāpta- viṡayatvaṃ vyavasthāpyate | vidhimukhena tvaprāptaviṡayatve kalpyamāne ihasthameva cakṡu: sarvvaṃ jagat paśyet | yasya hi gatirnāsti tasya kuto dūraṃ | samīpasthopi hi anenārtho’gatvā draṡṭavyo vidūrasthe’pīti dūrakrtopi viśeṡo na syāt | yadā cāgatvā paśyati tadihasthamiva [6] vidūramapi paśyet | gatau hi satyāṃ āvrte gativighā- tādāvrtaṃ nekṡata iti yuktam | yadā tvagatvā draṡṭavyaṃ tadāvrte gatipratibandhābhāvādanāvrta iva darśanaṃ syāt | yadi ca darśanasvabhāvaṃ cakṡu: syāt tadā svabhāvasya sarvvatraivāvyāghātāt svarūpamapi paśyet | tathā hi loke, svabhāva: sarvvabhāvānāṃ pūrvvamātmani drśyate | grahaṇaṃ cakṡuṡa: kena cakṡuṡaiva na jāyate || 291. yathā [7] campakamallikādiṡu saugandhyaṃ pūrvvaṃ svāśraya evopalabhyate, paścāt tatsamparkāttailādiṡvapi | yathā cāgnerauṡṇaṃ, svatovyavasthitaṃ tadyogāt paratopyupalabhyate | evaṃ yadi cakṡuṡorddaśanasvābhāvyaṃ syāt tadā @500 svātmanyeva tāvaddarśanaṃ syāt | kasmāt punaścakṡuṡo grahaṇaṃ cakṡuṡaiva na bhavati | bhāvānāṃ svabhāvasya ca svātmanyeva prathamataraṃ vidyamānatvāccakṡuṡaiva cakṡuṡo grahaṇaṃ nyāyyaṃ | na cakṡu: svātmānaṃ paśyatīti [8] loṡṭrādivat paradarśa[na]mapyasya na sambhāvyate | yastu manyate na kevalasya cakṡuṡo rūpadarśanasāmarthyamasti api tu trayāṇāṃ cakṡūrūpacakṡurvijñānānāṃ sāmagryāṃ satyāṃ rūpadarśanaṃ bhavatīti tadapyasāraṃ yasmāt, cakṡuṡosti na vijñānaṃ vijñānasya na darśanaṃ | ubhayaṃ nāsti rūpasya tai rūpaṃ drśyate katham || 292. cakṡuṡastāvat vijñānaṃ nāsti na hi cakṡurviṡayaṃ vijānāti avijñānasvarūpatvāt | bhautikaṃ hi cakṡustasya ja[2 6 ka]ḍ+atvāt viṡayabodho na sambhāvyata iti evaṃ cakṡuṡo’sti na vijñānam | nāpi vijñānasya darśanamasti | vijñānaṃ hi vijānāti na tu paśyati | yadi tu vijñānaṃ paśyet tadā tasyāpi rūpadarśanaṃ syāt, vijñānamadbhāvāt | rūpasya tūbhayamapi nāsti ; na vijñānamavabodhasvarūpavāt, nāpi darśanaṃ rūpālocanā- bhāvāt | yadā caivamanyonyāthāvakalānīndriyaviṡayavijñānāni tadā tatsāmagryāmapi satyāṃ naiva tai rūpaṃ drśyate iti sambhāvayituṃ śakyam | rūpa[2]darśanāṅgavikalatvāt andhasamudāyavadityabhiprāya: | yadā caivaṃ rūpasyā(# ?)- darśanāsambhava:; tadā ko nāmārhati tattvavid rūpaṃ drśyate iti vaktuṃ draṡṭuṃ vā | yathā ca tattvavinnārhati rūpaṃ draṡṭuṃ evaṃ śabdamapi śrotuṃ nārhati rūpadarśanavat śabdaśravaṇamyasambhavāt | iha yadi śabda: śrūyate | sa śravaṇadeśaṃ saṃprāpto vā śrūyetāsaṃprāpto vā ? yadi tāvat saṃprāpta: śrūyate, sa śravaṇadeśaṃ vrajan śabdaṃ vā kurvvāṇo vrajan ni:śabdo vā ? ta[3]tra yadi pūrvva: kalpastadā, na vaktā jāyate kena śabdo yāti bruvan yadi | atha yātyabruvaṃstasmin pratyaya: kena jāyate || 293. tataśca vaktrtvāt devadattavat śabdo’mau na bhavati | athābruvan yāti tadā tasmin śabde ni:śabde vrajati śabdo’yamiti kasyāvasāyo bhavet | na cāgrhītasyāsyāstitvamiti na yuktametat | kiñcānyat | prāptaścet grhyate śabda: tasyādi: kena grhyate | na caiti keva[4]la: śabdo grhyate kevala: katham || 294. yadi śrocendriyasthānaṃ prāpta: śabdo grhyate prāptagrāhitvācchrotrasya, śabdasyādergrahaṇannāsti na cānyadindriyaṃ tasya grāhakaṃ sambhavatīti | naiva kenacidasyādi rgrhyate, tataścāgrhyamāṇatvācchabda evāsau na bhavatītyabhiprāya: | navadravyakattvācca śabdaparamāṇo: | na ca eti kevala: śabda: | bhavatā ca śabdamātrameva śrotreṇa grhyate na gandhādaya iti na [5] yujyate | yadvā śabdasyāgrahaṇamastu yadvā gandhādayopi grhyantām na caitadevamiti na prāptaviṡayatvaṃ śabdasya | atha yadetaduktaṃ prāptaścet grhyate śabdastasyādi: kena grhyate | iti yadi tasyādi rna grhītastadā ko doṡa iti ; ayaṃ doṡo yadasya śabdatvameva viśīryyate tathā hi | yāvanna śrūyate śabdastāvacchabdo na jāyate | aśabdasyāpi śabdatvamante tacca na yujyate || 295. @501 yo na śrūyate [6] so’śrūyamānatvāt gandhādivat śabda eva na bhavati | atha manyase yadā śrūyate tadā śabdo bhaviṡyatīti | etadapyasambhāvyam | na hi gandhāde: paścāt śabdatvaṃ drṡṭaṃ tadvadevāsyāpi śabdasya paścāt śabdatvamayuktamiti | evaṃ tāvadindriyāṇāṃ viṡayagrahaṇāsāmarthyamudbhāvya manaso’pi viṡayagrahaṇā- sāmarthyamudbhāvayannāha | viyuktamindriyaiścittaṃ kiṃ gatvāpi kariṡyati | yadi cittaṃ viṡayadeśaṃ [7] gatvā viṡayaṃ paricchinattīti kalpyate tadayuktam | ihedaṃ cittaṃ indriya- sahitaṃ vā viṡayadeśaṃ gacchet kevalaṃ vā na tāvadindriyasahitaṃ yāti indriyāṇāṃ deha eva sadā sannidhānāt | gamane ca sati dehasya nirindriyatvaprasaṅgāt | atha kevalaṃ gacchati, tadāpi viyuktamindriyaiścittaṃ kiṃ gatvāpi kariṡyati | na hi cakṡurādīndriyadvāratiraskrtasyāsya rūpādidarśanasāmarthyamasti andhādīnāmapi darśanādi- sadbhāvaprasaṅgāt | a[8]thāpi kathañcit viṡayadeśagamanenārthopalabdhirasya parikalpyate tadāpyaparyyavasānatvāt arthabodhasyānivrttau satyāṃ | evaṃ satīha jīvoyamamanaska: sadā na kim || 296. acintaka evātmā sarvvakālaṃ prāpnoti na ca acintakasyātmakatvaṃ sambhāvayituṃ yuktam stambhādivada- cintakatvāt | tadevaṃ yuktyā vicāryyamānānāṃ indriya + + + + + + + + sambhavāt svarūpasiddhigsatī | yadi hyeṡāṃ svarūpasiddhi: syāt tadopapattyā vicāryyamā[2 6]{1 [##Leaf 27 of the MS.##]}ṇā yathāsthitena svarūpeṇa sphuṭataramupalabheran; na copalabhyante | tasmāt svabhāvaśūnyā iti siddham | yadi, tarhyeṡāṃ svabhāvo nāma nāsti tatkathameṡā viśeṡa- paricchedātmikā saṃjñā padārthaviśeṡavyavasthāhetutvenopadiśyate | ucyate | satsu padārtheṡu tadbiśeṡaparicchedā- tmikā saṃjñā syāt | teṡāñca padārthānāmasattvaṃ prati + + + + + + + + + + svarūpasiddhi: syāt kiṃ khalveṡa viṡayapariccheda: sarvvathā nāsti, na nāstīti svabhāva[3]sya vidyamānatvāt | tathāhi manasā grhyate yo’rtha: pūrvvadrṡṭo marīcivat | sarvvadharmmavyavasthāsu sa saṃjñāskandhasaṃjñaka: || 297. iha cakṡu: pratītya rūpañca, cakṡurvijñānamutpadya, nirudhyamāṇaṃ, mahendriyaviṡayairnirudhyate | tasminniruddhe pūrvvavaddrṡṭo yortha: sa eva paścānmanasā grhyate, kathaṃ punarasannihitasya grahaṇaṃ saṃbhāvyata ityāha | + + + + + + + + cikāyāṃ jalamasti | api ca hetupratyayavaśāt pravarttata eva jalākārasaṃjñā evamavidyamā[3]na- svarūpepi pūrvvagrhīte’rthe marīcyāmiva yadvikalpakaṃ vijñānamutpadyate tat sarvvadharmmavyavasthākāraṇam | sarvvadharmmavyavasthākāraṇatvācca sa eva saṃjñāskandha ityukta: tathāvidhasaṃjñāviśeṡasaṃprayogāt saṃjñāvaśana ca sarvva- dharmmavyavasthā vijñātavyā, na puna: padārthasvarūpanibandhanā, svabhāvasya sarvvathā’yujyamānatvāt | yadyevamasti tarhi svabhāvata: saṃjñāskandha: | na hi tasminnasati sarvvadharmmanyava[4]sthā śakyā karttumiti | ucyate | sāpi hi @502 saṃjñā vijñānasaṃprayuktatvāt vijñānavyatirekeṇāmatī | tadapi ca vijñānaṃ saṃjñāvyatirekenāsiddhatvāt svarūpato nāsti | yasmāt cakṡu: pratītya rūpañca māyāvat jāyate mana: | na hi tadvijñānamutpādāt prāgasti yadutpattikriyāśrayatvena pravartteta, satsvapi cakṡurādiṡu pratyayeṡu vijñānasya svarūpāsambhavāt | utpattikriyāyā apravrtterutpādo [5] na yujyate | utpadyate caitadvijñānamityata: kiṃ niścetuṃ pāryyate, anyatra māyādharmmatāyā: | uktaṃ hi bhagavatā, tadyathā bhikṡava: māyākāro vā māyā- kārāntevāsī, caturmmahāpathe vividhaṃ māyākarmma vidarśayettadyathā hastikāyaṃ rathakāyaṃ pattikāyaṃ taṃ cakṡuṡmān puruṡa: paśyet nidhyāyet yoniśaścopaparīkṡeta tasya taṃ paśyato nidhyāyato yoniśaścopaparīkṡamāṇa[6]sya asato- ‘pyasya khyāyāt riktato’pi tucchato’pi asāratopi | tatkasya heto: ? kimasmin māyākrte sāramastīti | evameva yatkiñcidvijñānaṃ atītānāgatapratyutpannam ādhyātmikaṃ vā vāhyamvā audārikambā sūkṡmaṃ vā hīnaṃ vā praṇītambā yadvā dūre yadvā atyantike tadbhikṡu: paśyet nidhyāyet yoniśaścopaparīkṡeta tasya tat paśyato nidhyāyato yoniśaścopaparīkṡamāṇasya a[7]sato’pyasya khyāyāt riktatopi tucchatopi asāratopi rogatopi gaṇḍatopi śalyatopyaghatopi anityatopi du:khatopi śūnyatopyanātmatopi asya khyāyāt | tatkasya heto: ? kimasmin vijñānaskandhe sāramastīti | yathopalabhyate vicāryyamāṇasya tathā svarūpāsambhavāt māyāyuvatiprakhyaṃ vijñānamiti śakyamavasātuṃ | tataśca sūktameva taccakṡu: pratītya rūpañca māyāvajjāyate mana iti | ya[8]di punarasya svarūpaṃ syāt tadā svarūpato vidyate yasya sadbhāva: sa māyeti na yujyate || 298. na hi loke svabhāvāt śūnyā sambhūtā strī māyeti yujyate | evaṃ vijñānamapi svarūpato vidyamānatvāt māyopamaṃ na syāt, upadiśyate ca māyopamaṃ vijñānamato ni:svabhāvaṃ vijñānaṃ, yadā ca ni:svabhāvaṃ vijñānaṃ, tadā ni:svabhāvavijñānasaṃprayuktā saṃjñā ni:svabhāvā iti sthitam | atrāha | āścaryyametannacendriyāṇāṃ katha- [2 7 ka]mapi viṡayagra[ha]ṇaṃ sambhāvyate utpadyate cakṡu: pratītya rūpāṇi ca vijñānamiti | ucyate kime- tadevāścayye tvayā drṡṭaṃ idaṃ kiṃ nāścaryyaṃ yanna niruddhānnāniruddhāt vījādaṅkurodayo yujyate, utpadyate ca vījaṃ pratītyāṅkura: | tathā krtasyopacitasya karmmaṇo niruddhasya na kvacidavasthānaṃ sambhavati | kalpaśatasahasrāntarita- nirodhādapi karmmaṇa: sākṡādutpadyata eva phalaṃ | ghaṭādayaśca svakāraṇattattvānyatvena vicāryyamā[2]ṇā na sambhavanti tathāpyupādāya prajñaptyā madhūdakādīnāṃ sandhāraṇāharaṇādikriyāniṡpādanayogyā bhavanti | tadevaṃ yadā na kiñcidāścaryyaṃ viduṡāṃ vidyate bhuvi | indriyāṇāṃ gatāvevaṃ tadā ko nāma vismaya: || 299. kāryyaṃ hi svakāraṇamanuvidadhad drśyate ; go rgau:, aśvādaśva:, śāle: śālirityādīnāṃ bhūtānāṃ rūpaśabdādīnāñca bidhireṡa na drśyate | tathā hi kāyendriyagrāhyatvāt mahābhūtānyaca[3]kṡuṡāni aśrāva- ṇāni tebhyaścākṡuṡaṃ rūpaṃ śrāvaṇa: śabda utpadyata iti ; parametadāścaryyaṃ | evaṃ ghrāṇādiviṡaye cakṡurādiṡu ca yojyaṃ | athavā naiveyamindriyāṇāmarthagatirvismayakāraṇam yadi hīndriyāṇāmeva kevalamarthagatāvetat vaicitryaṃ @503 syāt tadaitadvismayasthānam | yadā tu sarvvameva yathoditena nyāyena jagadviduṡāṃ vismayakaraṃ indrajāla[4]miva tadā nedamāścaryyaṃ | pradeśavrttirhi kiñcidasambhāvanīyamupalabhyamānaṃ vismayakaraṃ jāyate, na sarvvatraiva tulyarūpaṃ | na hyagnerauṡṇyaṃ vismayāyeti | ataevāniyatasvarūpatvāt yathāpratyayaṃ tathā tathā viparivarttamānatvādviduṡāṃ | alātacakranirmmāṇasvapnamāyāmbucandrakai: | dhūmikānta:pratiśrutkāmarīcyabhrai: samo bhava: || 800. yathā sajalasyendhanasyāśu[5]bhrāmyamānasya tadgatadarśanaviparyyāsanibandhanatvāccakrākāropalabdhirbhavati | na ca tatrāsti cakrasvarūpaleśopi | yathā ca nirmmāṇāni samādhiviśeṡapratyayasambhūtāni vicitrakriyāviśeṡa niṡpādanāt sadbhūtayogisaṃjñādarśanamanoviparyyāsādutpādayanti ; te tu cittacaittendriyarahitatvāt na sadbhūtā yoginām | yathā ca siddhasaṃprayuktavijñānasamā[6]yuktātmabhāvapratyaya: svapnātmabhāvo jāgradātmabhāva iva ātmani snehaviparyyāsanibandhana: ; sa cāsadbhūta: prabuddhasya tathā darśanābhāvāt | yathā ca māyākāra- yantranibandhanā māyākrtayuvatayastatsvarūpānabhijñānāṃ cittamohanaparā eva sadbhūtastrīśūnyā jāyante | yathā ca jalacandra: sadbhūtacandraśūnya: pratītyasamutpādabalāt tathotpadyamāna: candravi[7]paryyāsanibandhano bhavati vālānāṃ | yathā ca pratītyasamutpādavalādeva tathāvidhakāladeśanimittāni pratītya dhūmikā jātā vidūrasthānāṃ sadbhūta- dhūmaviparyyāsanibandhanā bhavati | yathā ca girigahvarodarādīnāṃ anta: pratiśrutkā pratītya jāyamānā sadbhūta- śabdābhimānaṃ janayatyaviduṡām | yathā ca marīcikā deśakālaviśeṡasannihitādityaraśmipratyayā jalasvarūpa- viviktā vidūrasthā[8]nāṃ jalaviparyyāsaṃ janayati | yathā cābhrāṇi vidūrata: parvvatādyākāraṃ viparyyāsamupajana- yanti evamaviduṡāṃ yathāvatpratītyasamutpādasvabhāvākuśalānāṃ avidyāviparyyāsākṡiptakarmmapratyayo vijñānādi- janmasāgara: sa vāhyena bhājanena + + + + + + + + + + + mrṡāmoṡadharmmaka: svabhāvaśūnya eva san vālajanavisambādaka: pra[2 7]{1 [##Leaf 28 of the MS.##]}tibhāti | viditadharmmasvabhāvāśca sarvvatraiva saṅgapari + + + + + + + bhavantīti | sthitametat alātacakrādivat ni:svabhāva: saṃsāra iti | bodhisattvayogācāre catu:śatake indriyārthapratiṡedhonāma trayodaśaṃ prakaraṇaṃ samāptam | atrāha yadi pratītya samutpannatvāt alātacakrādivanni:svabhāvo bhava: kasya tarhīdānīṃ svabhāvo’stu | na kasyacit padārthasya svabhāva: śakya: kalpayitum | tathāvidhasya padārthasya sarvva[2]thānupalabhyamānatvāt | tathā hi || āyattaṃ yasya bhāvasya bhavennānyatra kutracit | sidhyet tasyāstitā nāma kvacit sa ca na vidyate || 801. yadi hi kasyacit padārthasya niṡpattau kvacit kiñcidāyatta na syāt tadā asya aparāyattasya, svatantrasya svata eva vyavasthitatvāt svabhāvato’stitvaṃ kalpayituṃ yuktaṃ | na tveṡa sambhavo’sti yaddhetupratyayāyatta- janmanāṃ parāyattatā na syāt | ahetuko vā padārtha: kaścit sambhavediti | yataścaivaṃ nirhetu[3]ka[tva]prasaṅgāt @504 kasyacit padārthasya kvacit svarūpannāsti | tasmāt nāsti kasyacit svabhāva:, svabhāvābhāvāt ca alāta- cakravat nāsti svabhāvasiddhiriti sthitam | yadi ca amī padārthā alāta-cakrādivat visambādakā: visambādakatvādavastukā na syustadā niyatamupapattyā vicāryyamāṇā jātarūpādivat spaṡṭataramupalabhyamānasvarūpā: syu: | na caite vicārāgnisantāpitā viparyyāsanibandhanatvāt svarūpā[4]bhāvaṃ nāsādayanti | na hi vastūpa- pattyāpi yujyate, sarvvathā tasya visambādakatvāt | ata evācāryyo vastvabhiniveśaśithilīkaraṇāya ata:paraṃ yathā ca ghaṭādīnāṃ svarūpaṃ na sambhavati tathopapattimāha | rūpameva ghaṭo naikyaṃ ghaṭo nānyosti rūpavān | na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭa: || 802. iha yadi ghaṭo nāma kaścit padārtha: syāt sa darśanendriyagrāhyatvāt rūpādbhedena vā parikalpi[5]to- ‘bhedena vā, tatra tāvat rūpameva ghaṭo naikyaṃ na yadeva rūpaṃ sa eva ghaṭa: iti rūpaghaṭayoraikyaṃ na bhavati | yadi hi rūpaghaṭayoraikyaṃ syāt tadā yatra yatra rūpaṃ tatra tatra [ghaṭa i]ti sarvvatraiva rūpe ghaṭa: syāt | pākajaguṇotpattau rūpavināśe ghaṭavināśa: syāt | na caitat sambhavatīti rūpameva ghaṭa iti nāstyekatvam | athaitaddoṡaparijihīrṡayā rūpādanyo ghaṭo rūpavān pa[6]rikalpyeta | tat yathārthāntarabhūtai rgobhi rgomān devadatta ityetadapyayuktam | yasmāt ghaṭo nānyosti rūpavān yadi rūpāda yo ghaṭa: syāt svarūpanirapekṡo grhyeta, na hi gobhyo vyatirikto devadatto govyatirekeṇa na grhyate tadvat ghaṭopi rūpanirapekṡo grhyeta | na ca grhyate ityato rūpavyatirikto ghaṭo nāsti | yadā ca nāsti tadā kathamasamvidyamānastadva[7]ttayā grhyeta | na hyavidyamāno vandhyātanayo gomāniti vyapadiśyate | evaṃ rūpavān ghaṭa ityapi na yujyate | anyatvā- sambhavādeva ca rūpaghaṭayo rādhārādheyakalpanāyā api nāsti siddhiriti “na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭa: |” rūpaghaṭayoranyatve sati ghaṭe rūpaṃ iti syāt kuṇḍa iva dadhi, rūpe’pi ghaṭa iti syāt kaṭa iva devadatto, na caitat sambhavatīti nāsti [7] ghaṭa: svabhāvata: | yasya ca nāsti svabhāva:, upalabhyate ca tadalātacakrādivat svabhāvaśūnyaṃ | api ca yathā ātmā skandhā na bhavati kartturātmana: karmmaṇaścopādāna- syaikatvaprasaṅgāt skandhabaccodayavyayabhākttvaprasaṅgāt, ātmabahutvaprasaṅgācca | evaṃ ghaṭopi rūpaṃ na bhavati | upādānopādātrorekatvaprasaṅgāt | + + + + + + ghaṭabahutvaprasaṅgāt | yathā ca ātmā skandhebhyo’nyo na bhavati prthaggrahaṇaprasaṅgāt nirhetu[9]katvaprasaṅgācca | evaṃ ghaṭopi rūpavyatirikto na bhavati prthaggrahaṇa- prasaṅgāt nirhetuka[tva]prasaṅgācca | yathā cātmā skandhebhyastattvānyatvakalpanābhāvāt skandhavān ātmeti na vyapadiśyate | tadvadeva rūpaghaṭayostattvānyatvakalpanābhāvāt rūpavān ghaṭa iti na vyapadiśyate | yathā ca skandhebhyo + + + + + + + + + + skandheṡvātmā iti dvidhāpi na yujyate, evaṃ ghaṭe rūpaṃ rūpe ghaṭa ityapi kalpa[2 8 ka]nādvayaṃ nopapadyate | yathā ca rūpāpekṡayā ghaṭe kalpanācatuṡṭayaṃ na sambhavatyevaṃ sarvva- prajñaptikāraṇāpekṡaṃ catuṡṭayaṃ na sambhavatīti nāsti svarūpato ghaṭa: | yathā ca ghaṭa: svabhāvato nāsti tathā sarvvabhāvā api svabhāvato mrgyamāṇā: na santīti siddhā bhavatyalātacakrādiprakhyatā bhavasya | atrāhureke yadyapi rūpaghaṭayo: + + + + + + + + + + [gha]ṭayoranyatvamasti yasmādanya eva ghaṭo’smākamanyathaiva @505 ca sattā | sattā hi nāma mahāsāmā[1]nyaṃ ghaṭaśca viśeṡo dravyaṃ sattāyogāt saditi vyapadiśyata iti tān pratyucyate | vailakṡaṇyaṃ dvayo rdrṡṭvā bhāvādanyo ghaṭo yadi | ghaṭādanyo na bhāvopi kimevaṃ na bhaviṡyati || 303. ghaṭādidravyāṇāmanupravrttilakṡaṇatvāt sāmānyo bhāva: | vyāvrttilakṡaṇatvācca ghaṭo viśeṡalakṡaṇa: iti | yadi tayo rvailakṡaṇyaṃ bhāvaghaṭayordrṡṭvā bhāvādanyo ghaṭo bhavati | evameva vailakṡaṇyāt ghaṭādapi kimarthaṃ bhāvo’nyo na bhavi[3]ṡyati | tataścānyabuddhidhvanipravrttinimittamanyatvamaparamanupravrttilakṡaṇaṃ na kalpayitavyam | vailakṡaṇyādeva anyabuddhidhvanipravrttisiddhe: kalpyate cāparamanyatvaṃ iti nāsti | tarhi bhāvaghaṭayorvailakṡaṇyāpekṡa- manyatvam tataśca yaduktaṃ | vailakṡaṇyaṃ dvayordrṡṭvā bhāvādanyo ghaṭa iti tanna yathā ca bhāvo’nupravrttilakṡaṇatvādghaṭādanya evamanyatvamapyanupravrttilakṡaṇatvāt ghaṭā[4]danyat syāt | na ca tasyānyatvasyāparamanyatvaṃ anyabuddhidhvanipravrttinimittamasti | yadi syādanyatvānāmaparyyavasānadoṡa syāt | atha vinaivānyatvena anyabuddhiranyatve bhavati tadvadevānyatrāpi sambhāvyatāmityalamanyatvenākiñcitkareṇa- parikalpitena | asati cā’nyatve nāsti kutaścit kasyacit anyatvamiti siddham | api cedaṃ cintyate kimbhūtāyā: sattāyā anyatvena yogo[5]’stu | kimanyabhūtāyā ananyabhūtāyā vā | yadyanyabhūtāyāstadā vyartho- ‘nyatvena yoga: | athānanyabhūtāyā evamapi viruddhena anyatvena yogāt anyatvena yogo na prāpnoti | anyatvābhāvācca ghaṭādanyo bhāva iti na yujyate | tataśca loke viparyyāsaṃ pramāṇīkrtya ghaṭatvarūpameva sadbuddhi- dhvanipravrttinimittatvāt bhāva iti vyavasthāpyate | tasya ca [6] rūpāccaturdhāvicāryyamāṇasya nāsti svabhāva iti tattvavidapekṡayālātacakrādivat svabhāvaśūnyo ghaṭa iti siddham | atrāha | vidyata eva ghaṭo guṇāśrayatvāt na hyasat guṇāśrayo drṡṭa: | bhavati ca guṇāśrayo ghaṭa: eko ghaṭo dvau ghaṭāviti | ekattvādayo guṇapadārthasaṃgrhītā ghaṭāśca dravyam | dravyāśrayitvañca guṇānāṃ sambhavatīti [7] ato guṇāśrayatvā- dastyeva ghaṭa iti | atrocyate | tvanmatena || eko yadi ghaṭo neṡṭo ghaṭopyeko na jāyate | padārthabhedāt yadi eko ghaṭo na bhavatīti manyase ghaṭopi tarhyeko na bhavati yathaikatvaṃ ekasaṃkhyā ghaṭo na bhavati evaṃ dravyatvenaikasaṃkhyāyā: prthagbhūtatvāt ghaṭopyeko na bhavati | dvitvāditi bhāva: | api ca asya ghaṭasya ekarūpasya ca ekasaṃkhyāparikalpe vā[8]nekarūpasya vā ? yadyekarūpasya tadā vyarthaivaikatva- kalpanā | athānekarūpasya tadāpi viruddhatvādayuktaiva | tasmālloke ghaṭasvarūpasyaiva asannihitārthāntarasya ekakalpanā vijñeyā | atha dravyāśrayiṇo guṇā iti krtvā ekatvayogāt ghaṭa evaiko bhavati na tvekatvaṃ vyārtha bhavati | atrocyate || na cāyaṃ samayoryoga: tenāpyeko na jāyate || 304. @506 yogo nāma samayoreva bhavati, [2 8] {1 [##Leaf 30 of the MS.##]}n aviṡamayo statraikaguṇo drṡṭo ghaṭaśca dravyaṃ dravyaguṇayośca samatā yasmānna bhavati tasmāt tayoryoga eva na bhavati yogābhāvāt tatra yadiṡṭamekatvayogāt ghaṭa evaiko bhavatīti tanna | yadi cātra yogo drṡṭa: tadā ekenāpi ghaṭasya yoga: syāt ghaṭenāpyekasya | sa ca naivaṃ bhavatīti yoga evānayornopapadyate | yogābhāvācca naivaiko ghaṭo bhavatīti na ghaṭopyeka iti | tadatra pūrvvārddhena kārikāyā yo[1]gamabhyupetya dūṡaṇamuktaṃ, uttarārddhena tu yogāsambhave dūṡaṇamuktaṃ | apiśabdaśca dūṡaṇakāraṇasamuccayārtho draṡṭavya: | api cedamayuktataraṃ parasamaye drśyate yat dravyāśrayiṇo guṇā vyavasthāpyante na guṇāśrayiṇo viśeṡaguṇā: | yujyate ca guṇānāmapi guṇāśrayitvam | iha yatparimāṇo ghaṭastadāśraye- ṇāpi rūpeṇa tāvataiva bhavitavyam | tataśca dravyavadrūpasyāpi mahattvaṃ prāpno[3]tīti | yāvaddravyaṃ yadā rūpaṃ tadā rūpaṃ mahanna kim | yadā yāvaddravyaṃ yāvān dravyasyāyāmavistārātmaka: sanniveśa: tāvat rūpaṃ rūpasyāpi tāvānevāyāma- vistārātmaka: sanniveśa: iti pareṇābhyupagamyate | tadā niyatamaṇumahati dravye rūpeṇāpi tatrāṇumahatā bhavitavyam | tat kiṃ na khalvatra kāraṇam yat dravyarūpasya aṇumahatve neṡyete | atha syāt rū[4]paṃ guṇo- ‘ṇutvaṃ mahatvamapi ca guṇa eva na ca guṇe guṇasya sanniveśo bhavatīti samaya eṡo’smākam | tataśca yadyapi yāvaddravyaṃ rūpamapi tāvadeva, tathāpi siddhāntavirodhabhayāt rūpasyāṇutvamahatve na sta iti | ucyate || samayo jāyate vācya: prativādyaparo yadi || 305 yadi hi tava svayūthya eva prativādī syāt tannivarttayituṃ yuktaṃ tava siddhāntābhidhānam tasya tadvādhi[5]tumasāmarthyāt | yadā tu prativādī parastaṃ prati siddhāntavirodhodbhāvanamakiñcitkaram siddhānta- nirākaraṇapravrttatvāttasya | yuktilokavirodhodbhāvanantu taṃ prati jyātha:, taddvāreṇa tasya nivārayituṃ śakyatvāt | tasmādaparihāra evāyaṃ yadidamāgamavirodhodbhāvanamiti sa evāvicalo doṡa: | iti nāsti bhāvaghaṭayoranya tvam | tadatra, [6] sattānyatvapratiṡedhena anyeṡāmapi ghaṭatvādīnāṃ sāmānyaviśeṡāṇāṃ pratiṡedho vijñeya: | saṃkhyāvat sāmānyaguṇānāṃ mahatvavadviśeṡāṇāmiti | atrāha | ukto bhāvasya paṭādibhyo’nyatvapratiṡedha: ghaṭasya tu svabhāvāpratiṡedhādastyeva svarūpato ghaṭākhyo bhāva iti | atrocyate- lakṡaṇenāpi lakṡyasya yatra si[7]ddhi rna vidyate | saṃkhyādivyatirekeṇa tatra bhāvo na vidyate || 306. iha ghaṭasatvayorvyāvrttyanuvrttilakṡaṇaṃ bruvatā ghaṭasya vyāvrttilakṡaṇaṃ vyavasthāpitaṃ pareṇa | tadamunā lakṡaṇe– nāpi lakṡyasya nāsti siddhi: | nahi vyāvrttimātreṇa śakyaṃ vastusvarūpaṃ nirddhārayituṃ yallakṡyatayā setsyati | ekastāvat guṇatvādghaṭo na bhavati | aṇurmahaditi rūpādayaśca guṇatvādeva ghaṭā[8]khyāna bhavanti | sattāpi dravyaguṇakarmmasu sāmānyāt ghaṭo na bhavati | tadayaṃ saṃkhyāṇumahadrūpādibhyo vyāvarttamāna itthaṃsvabhāva iti na śakyaṃ vyavasthāpayituṃ | tadevaṃ | yatra paravādipakṡe lakṡaṇenāpi lakṡyasya ghaṭasvarūpasya nāsti siddhi: tatra pakṡe saṃkhyādivyatirekeṇa siddhasvarūpeṇa ghaṭākhyo bhāvo na vidyate | tataśca svabhāvaśūnyo ghaṭa iti siddham | [3 0 ka] @507 athavā saṃkhyārūpādayo ghaṭasya lakṡaṇam | tairlakṡyamāṇatvāt ghaṭo lakṡyastasya lakṡaṇenāpi prthak svarūpasiddhiraśakyā karttum | saṃkhyādivyatirekeṇa tatsvarūpasyānupalabhyamānatvāt yadi hi tallakṡyaṃ svarūpaṃ labhate tadā niyataṃ saṃkhyādivyatirekeṇa grhyeta idaṃ tat saṃkhyāvyatiriktaṃ ghaṭasvarūpamidam | punarasya saṃkhyādikaṃ lakṡaṇamiti na caitadevamityata: | lakṡaṇenāpi lakṡyasya yatra siddhirna vidyate | saṃkhyādivyatirekeṇa tatra bhāvo na vidyate || i[2]ti nāsti svabhāvato ghaṭa: | uktastāvallakṡyalakṡaṇayoranyatvapratiṡedha: | yeṡāṃ tu rūpādibhi- rghaṭasyaikyamiti siddhānta:, tatpratiṡedhāyedamucyate || ghaṭasya na bhavatyaikyamaprthaktvāddhi lakṡaṇai: | ekaikasmin ghaṭābhāve bahutvaṃ nopapadyate || 307. rūpādīni khalu nānālakṡaṇāni | yeṡāṃ tai: prthaktvaṃ ghaṭasyeṡṭaṃ teṡāṃ rūpādibhirlakṡaṇairaprthaktvaṃ ghaṭasyaikyaṃ nopapadyate bahubhirananyatvāt | syāttatra mataṃ yadi ghaṭasyaikyaṃ na bhavati [3] hanta bahutvaṃ prāptamiti | atrocyate | yasmādrūpādiṡvekaikasmin ghaṭasyābhāvo drṡṭastasmādbahutvamapi nāstīti | atrāha | yadi rūpādi- bhirlakṡaṇairaprthaktvāt ghaṭasyaikyaṃ nāsti, teṡāṃ parasparasaṃyogādghaṭasyaikyaṃ bhaviṡyatīti | atrocyate | na hyasparśavato nāma yoga: sparśavatā saha | rūpādīnāmato yoga: sarvvathāpi na yujyate || 308. tatra sprṡṭi: sparśa: kāyendriyagrāhyatā sparśo’[4]syāstīti sparśavat | spraṡṭavyameva kāyendriyagrāhyatvāt sparśavat | tena sparśavatā spraṡṭavyena rūpagandharamānāmasparśavatā yoga: saṃyoga: saṃsparśo na sambhavati | yathā ghaṭasyākāśena | yata etat evaṃ rūpādīnāmato yoga: sarvvaprakāraṃ na sambhavati | yadā ca na sambhavati tadānyonyasaṃsparśakrtādrupādīnāṃ viśeṡāt samudāyanibandhano ghaṭa iti yaduktaṃ tanna yuktam | atha vinā[5] pyanyonyasaṃsparśena tatsamudāya eva ghaṭa iti syāt, etadapi nāsti | yasmāt || ghaṭasyāvayavo rūpaṃ tena tāvanna tadghaṭa: | yasmādavayavī nāsti tena nāvayavopi tat || 309. rūpādisamudāyarūpasya ghaṭasya pratyekaṃ rūpādayo’vayavabhūtatvāt ghaṭavyapadeśabhājo na bhavanti | ghaṭo- ‘vayavī, avayavāśca rūpādaya: iti rūpantāvat avayavatvāt ghaṭo na prāpnoti | yathā ca rūpaṃ evaṃ [6] gandhādayo vācyā: | nanu ca rūpasyāvayavatvādasti tarhmasāvavayavī nāma kaścit | na hyavayavinirapekṡā avayavā yujyanta iti | ucyate iha rūpādīnāṃ pratyekaṃ ghaṭatvābhāve kuta: kaścidavayavī | na hi rūpādivyatirekeṇa avayavī nāma paricchettuṃ pāryyate | na cāparicchidyamānasvarūpasya sattvamāsthātuṃ śakyamityamannavayavī | yasmāccāvayavī nāsti tasmāt rūpaṃ avayavatvenāpi na sambhāvyata i[7]ti na sta evākyavāvayavinau | itaśca rūpādisamudāyo na ghaṭa: | yasmāt, @508 sarvveṡāmapi rūpāṇāṃ rūpatvamavilakṡaṇam | ekasya ghaṭasadbhāvo nānyeṡāṃ kinna kāraṇam || 310. sarvveṡāmapi rūpāṇāmiti rūpaskandhasaṃgrhītatvāt rūpagandhādayo rūpāṇītyucyante | tāni rūpāṇi ghaṭa iva paṭādiṡvapi santi | na ca tāni ghaṭādibhede’pi svalakṡaṇaṃ vyabhicaranti, sarvvatraiva tulyalakṡaṇatvāt | [8] tatra yathaikasya rūpasya ghaṭatvenāvasthānaṃ tathānyasyāpi ghaṭādisambandhino rūpasya kasmāt ghaṭatvenāvasthānaṃ neṡyate | yujyate tu tasyāpi ghaṭatvenāvasthānam lakṡaṇābhedāt ghaṭāvasthitarūpādivat | evaṃ tvanabhyupagame karaṇameva na sambhavati | tataśca sarvveṡāmeva ghaṭatvaṃ prāpnoti | yadvā ghaṭasyāpi ghaṭatvaṃ na prāpnoti | yathā ca ghaṭādīnāma- bhedaprasaṅga: | evaṃ rūpagandhādīnāmapyabheda: prāpnoti e[9]kasmāt ghaṭādananyatvāt | atha manyase yadyapi ghaṭādanyatvameṡāṃ rūpasya rasādibhyo bhedosti, tasmādabhedaprasaṅgābhāva: iti | etadapyayuktamiti pratipādayannāha | rūpamanyadrasādibhyo na ghaṭāditi te matam | svayaṃ yastairvinā nāsti so’nanyo rūpata: katham || 811. yadi bhinnendriyagrāhyatvādrasādibhyo rūpamanyadvyavasthāpyate | ghaṭādapi tadrūpamanyat iti kiṃ na vyavasthā pyate | rūpādanyebhyo rasādibhyastasya vyatiri[30]{1 [##Leaf 31 of the MS.##]}ktatvāt rasādisvātmavat rūpādanya eva prāpnoti | na cānyatvamiṡyata iti ayuktametat | yadā caivaṃ rūpādīnāṃ ghaṭakāraṇatvaṃ na sambhavati tadā niyataṃ ghaṭasya kāraṇaṃ nāsti || na ca kāraṇarahitasya svata eva nirhetukaṃ kāryyatvaṃ sambhavatīti | svayaṃ kāryyaṃ na jāyate || yata eva cāsya nirhetukaṃ kāryyatvaṃ na sambhavati | rūpādibhya: prthak kaścit ghaṭastasmānna vidyate || 312. rūpādivyatirekeṇa kāryyabhūtasya ghaṭasyānupalabhyamānatvāt nāsti rūpādivyatirikto [2] ghaṭa iti siddhaṃ | atha manyase naiva hi rūpādyupādāno ghaṭa: kiṃ tarhi svāvayavāni kapālāni kāraṇānyapekṡya ghaṭasya kāryyatvaṃ kapālānāṃ ca kāraṇatvamiti, etadapyayuktamityudbhāvayannāha ghaṭa: kāraṇata: siddha: siddhaṃ kāraṇamanyata: | siddhiryasya svato nāsti tadanyat janayet katham || 313. yadi ghaṭakāraṇāni kapālāni pratītya ghaṭa: sidhyati, tānīdānīṃ kapālāni kimapekṡya sidhyanti | na hi tāvat tāni svabhāvasiddhā[3]ni, nirhetuka[tva]prasaṅgāt | atha teṡāmapyanyat kāraṇa- miṡyate, na tarhi kapālānāṃ svarūpasiddhirasti, teṡāmapi kāraṇāntaraśarkarikāpekṡatvāt | yeṡāṃ ca kapālānāṃ svata: siddhirna bhavati kathaṃ tānyanyat svarūpata: sādhayiṡyanti ityato’pyasan ghaṭa: | yataścāyaṃ ghaṭapratiṡedhako vidhireṡa eva sarvvakāryyāṇāmasiddhau yojya: | atrāha | samuditānāṃ rūpādīnāṃ ghaṭābhi- dhā[4]nāt na rūpādivahuttve’pi ghaṭabahutvaprasaṅga iti | tadapyayuktaṃ, samūhasyaiva asatvāt tathā hi || @509 samavāye’pi rūpasya gandhatvaṃ nopapadyate | samūhasyaikatā tena ghaṭasyeva na yujyate || 314. samuditā api rūpādayo na samudāyāvasthā: svaṃ svaṃ lakṡaṇaṃ vijahati, tataśca samudāyāvasthāyāṃ rūpasya svarūpāparityāgāt gandhatvaṃ na sambhavati | evaṃ anekāśrayasya samūhasyaikatvaṃ na sambhāvyate | [5] sa hi samudāyo rūpādibhyo na vyatiriktaste ca rūpādaya: parasparato bhidyante, rūpādibhyaścāvyatiriktasamudāya: kathameka: syāt | drṡṭāntamāha ghaṭasyeveti, yathā ghaṭasya na bhavatyaikyamaprthaktvāt vilakṡaṇairityādyuktaṃ | tavehāpi samūhasyāsti naikatvamaprthaktvādilakṡaṇai: | ityevam- samūhasyaikatā tena ghaṭasyeva na yujyate | tataśca samūhasyāsambhavāt rūpādisamūhe’pi ghaṭakalpanā na yuktā yathopavarṇitena ca vicāreṇa | rūpādivyatireke[6]ṇa yathā kumbho na vidyate | vāyvādivyatirekena tathā rūpaṃ na vidyate || 315. rūpādivyatirekeṇa yathā kumbho na siddha: evaṃ kumbhaprajñaptyupādānā api rūpādayo vāyvādimahābhūta- catuṡṭayavyatirekeṇa na yujyante nirhetukatvaprasaṅgāt | yathā ca vāyvādivyatirekeṇa rūpagandhāderasambhava: | evaṃ mahābhūtānāṃ anyo’nyavyatirekeṇa siddhyabhāvāt rūpādisiddhyabhāvamu[7]dbhāvayannāha || agnireva bhavatyuṡṇamanuṡṇaṃ dahyate katham | nāsti tenendhanaṃ nāma tadrte’gnirna vidyate || 316. iha agnirdagdhā bhūtatrayaṃ dāhyaṃ, tadetadindhanākhyaṃ bhūtatrayaṃ agnireva dahati nānya: | indhanameva ca dahyate nānyat | tatrendhanaṃ yadi agniruṡṇaṃ dahati tadā agnireva taduṡṇaṃ bhavati, nendhanam | anuṡṇasyāpi dāhāsambhavāt, anuṡṇamapi nendhanam | tadevaṃ sarvvathāpi dāhyasyāsambhavānnāsti tenendhanaṃ nāma yadbhūtatrayātmakaṃ syā[8]t | yadā caivamagnivyatirekeṇendhanaṃ nāparaṃ sambhavati tadā indhanābhāve nirhetuko’pyagnirna sambhavatīti tadrte’gnirna vidyate | atrāha | anuṡṇātmakamevendhanaṃ kāṭhinyādirūpatvāt | taccoṡṇasvabhāvenāgninābhibhavāduṡṇaṃ bhavati | uṡṇaṃ ca saddahyata iti | evaṃ api kalpyamāne indhanākhyo artha: || abhibhūto’pi yadyuṡṇa: so’pyagni: kiṃ na jāyate || 317. yadyagninābhibhūta: indhanākhyo’rtho’nuṡṇasvabhāvo’pyuṡṇo bhavatīti kalpyate | [9] so’pyagnirastūṡṇa- rūpatvāt | tataśca sa evendhanābhāva: || athānuṡṇaparo’pyagnau bhāvo’stīti na yujyate || athābhibhūto’pyasāvartho’nuṡṇa eveṡyate | sa tarhyagne: paro’pi bhāva: indhanākhyaṃ bhūtatrayamuṡṇaviruddhatvāt anuṡṇasvabhāvaṃ agnāvastīti na yujyate | tataśca bhūtatrayarahitamagnimātrameva syāt | na caiṡāṃ mahābhūtānāmanyonyaṃ @510 vinābhāva: | yadi syāt, siddhāntavirodhaśca syāt agnau cāparasya padārthasyaindhanākhyasyā[3 1 ka]bhāvāt nirhetukatvañcāgne: syādityayuktametat | atha manyase tejodravyaparamāṇau bhūtatrayasyābhāvāt vināpīndhanenāsti evāgniriti | ucyate || indhanaṃ yadyaṇornāsti tenāstyagniranindhana: || tataśca sa eva nirhetukadoṡa: ataeva cāhetukadoṡaprasaṅgāt vaiśaṡikāṇāmiva svayūthyānāmayukto dravyaparamāṇvabhyupagama: | vaiśeṡikaparamāṇuvādaśca navama eva prakaraṇe niṡiddhatvāt na punarniṡidhyate yathā agnerahetukatvaprasaṅgabhītyāṇāvi[2]ndhanasvabhāva: parikalpyeta || aṇurekātmako nāsti syāttasyāpīndhanaṃ yadi | 318. yadyaṇorindhanamastīti kalpyate na tarhi tejodravyaparamāṇurekarūpo’sti ityabhyupeyaṃ | na ca kevalaṃ paramāṇorevaikātmakasyābhāva: | aṡṭānāṃ dravyāṇāṃ sahotpādaniyamādapi khalu tadanyasyāpi padārthasya || tasya tasyaikatā nāsti yo yobhāva: parīkṡyate | yathā bhūtānāmekātmakatvaṃ nāsti, taditarasminnitarasadbhāvāt ; evaṃ bhau[3]tikamapi kevalaṃ nāsti bhūtairvinā’hetukatvaprasaṅgāt | evaṃ cittena vinā caittā na sambhavanti | nāpi caitairvinā cittam | tathā lakṡaṇai- rjātyādibhirvinā lakṡyaṃ rūpādikaṃ nāsti, nāpi lakṡyeṇa vinā nirāśrayaṃ lakṡaṇaṃ sambhavati | yataścaivamekasya padārthasya kasyacit siddhirnāsti, tadā ekakāṇāṃ samudāyābhāve sati anekasiddhirapi dūrotsāritaivetyāha || na santi tenāneke’pi yenaiko[4]’pi na vidyate | 319. ekasyāpi siddhau satyāṃ samuditānāmapi nāsti siddhi: | atha syāt ? svayūthyaṃ pratyeva etaddūṡaṇa- mupapadyate | sahotpādaniyamābhyupagamāt paraṃ prati tu nedaṃ dūṡaṇam nityānāṃ prthivyādiparamāṇūnāṃ taditara- bhāvasadbhāvaviyuktānāṃ astitvenābhyupagamāt | iti tatrāpyayuktatāmudbhāvayannāha || bhāvāstrayo na santyanye tatraikostīti cet matam || etadapyasamyak | [5] kiṃ kāraṇam || tritvaṃ yenāsti sarvvatra tenaikatvaṃ na vidyate || 320. parasyāpi hi na kaścit eko nāma padārtho’sti | yasmāt tatrāpi prthivīparamāṇau dravyatvamekatvaṃ sattvam cetyetat tritayamasti | tathā guṇe guṇatvaṃ sattvamekatvañceti yasmāt tritayamasti tasmāt na kaścit eko nāma padārtho’sti | tathā sāṅkhyasya triguṇātmakaṃ sarvvamityeka: kaścit padārtho nā[6]stīti na kaściduktaṃ dūṡaṇaṃ iti varttate | api cāyaṃ dūṡaṇamārga: sarvveṡāmeva vādināṃ pakṡanirākaraṇāya viduṡā prayoktavya iti śikṡayannācāryya āha || sadasat sadasacceti sadasanneti ca krama: | eṡa prayojyo vidvadbhirekatvādiṡu nityaśa: || 321. ekatvaṃ anyatvaṃ ubhayaṃ nobhayaṃ ityekatvādaya: | eteṡvekatvādiṡu pakṡeṡu vādinā vyavasthiteṡu ma[7]da- sattvādyupalakṡito dūṡaṇakrama: svadhiyā yathākramamavatārya: | tatra satkāryyavādina: kāryyakāraṇayorekatvamiti @511 pakṡa: | tasya hi kāraṇātmanā tatkāryyaṃ vyavasthitameva satkāryyātmanā vipariṇamate | na hyasat śakyaṃ karttuṃ | yadi hyasannutpadyeta tadā sarvvata: sarvvasambhava: syānna ca sarvvata: sarvvasambhavo drṡṭa: kṡīrādereva pratiniyata- dadhyādidarśanāt | tadasya vādina: kāryyakāraṇayoreka[8]tvābhyupagamāt sadeva kāryyamutpadyata ityevamekatvapakṡa: | tasminnekatvapakṡe satkāryyavādaparāmarśena nityaṃ dūṡaṇamabhidheyam | taccoktam || stambhādīnāmalaṅkāro grhasyārthe nirarthaka: | satkāryyameva yasyeṡṭamityanena | tathā sambhava: kriyate yasya prākso’stīti na yujyate || mato yadi bhavejjanma jātasyāpi bhavedbhava: | dharmmā yadyakrto’pyasti niyamo jāyate vrthā || atha,-[3 1] @512 mbhava:{1 [##Leaf 33 of the MS.##]} | jāyamāno na tasyāsti syāttasyāpyantaraṃ yata: || 343. yasya vādino’ntareṇa vinā madhyaṃ vinā atītānāgatasya dvayasya nāsti sambhava: | + + + + + + jāyamāno nāsti | kathaṃ krtvā “syāt tasyāpyantaraṃ yata:” yathā jāyamānasyātītānāgatāntarvvarttitvaṃ | evaṃ tasyāpi jāyamānasya jātājātarūpasya madhyena bhavitavyam | yadapekṡya jātājātavyavasthānaṃ syāt taccaita- daśakyam | jātājātayorantarā trtīyaṃ jāyamānaṃ nāma vyavasthāpayi[2]tuṃ sarvvatraiva jātājātayorantarā jāyamānakalpanānavasthāprasaṅgāt | atrāha | naivārddhajāto jāyamāno yato yathopavarṇitadoṡaprasaṅga: syāt | kintarhi yasya nirodhe jāta: padārtho bhavati sa jāta(ta:) prāgavasthārūportho jāyamāna ityucyata iti tadeva pratipādayannāha | jāyamānanirodhena jāta utpadyate yata: | tato’nyasyāpi sadbhāvo jāyamānasya drśyate || 344. yasmājjāyamānaniro[3]dhena jāta: padārtho bhavati | tasmādarddhajātavyatirekeṇāpi astyeva jāya- māna: padārtha iti | atrocyate | jāto yadā tadā nāsti jāyamānasya sambhava: | yadā tāvadayaṃ padārtho jāta ityucyate tadā jāyamānaṃ nāsti | jāyamānāsambhavācca jāta ityevaṃ nāsti | ato jātena jāyamāno’numīyeta | atha jāto’pi jāyamāna: syāt | tasya tarhyutpādāsambhavo jā[4]tatvāditi pratipādayannāha | jāta utpadyate kasmāt jāyamāno yadā tadā | 345. yadā jāta evārtho jāyamāna ityucyate | tadā sa jāyamāno’rtha: kasmādutpadyata iti parikalpyate | siddhatvādutpādaparikalpo’sya na yukta ityabhiprāya: | tataśca jāyamāno jāyata iti na yujyate, atrāha | janmābhimukhatvādajāto’pi jāyamāno jāta ityucyate | tataśca jāta eva jāya[5]māno na cāsyotpāda- vaiyarthyamiti | evamapi yadi || ajāto jāta ityevaṃ jāyamāna: kuta: kila | yadyajāta eva jāyamāna: padārtho janmābhimukhyāt pareṇa jāta iti kalpita: | jātājātayo: bhedābhāvāt ghaṭābhāva: tadā kiṃ na vikalpyate || 346. jātāvastha eva hi padārtho ghaṭa ityabhidhīyate | jātājātayoścaikyāt prāgabhāvena jāto’pi ghaṭo abhā[6]va eveti syāt na caitat sambhavatītyayuktametat | athāpi syāt | naiva jāyamānājātayorbhedābhāva: | utpattikriyayāviśyamāno hi padārtho jāyamāna ityucyate | sa ca || @513 aniṡpannopyajātāttu jāyamāno bahiṡkrta: | 347. yadyapyanāgatāt aniṡpannarūpo’pi padārtho jāyamāno bahirvyavasthāpita: | tathāpi jāyate jāto yato jātādbahiṡkrta: || ya[7]thā ajātājjāyamāno bahiṡkrta: kriyāveśāt evaṃ jātādapi bahiṡkrta evāniṡpannarūpatvāt tataścājāta eva jāyata ityāpannamiti nāsti jāyamānaṃ nāma | na ca kevalaṃ jātādbahirbhūtatvādajāta eva jāyate | itaścājāta eva jāyate | yasmāt parasya || nāsīt prāgjāyamāno’pi paścācca kila vidyate | 348. tenāpi jāyate’jāta: āsīcchabdaścirānukrāntābhidhāyī nāsīnnābhūdi[8]tyartha: | yo’sāvidānīṃ jāyamānatvena vyapadiśyate sa nāsīt prākśabdastvavadhivacana: | varttamānāvasyāyā: prāgatīte kāle sa jāya- māno’rtho’vidyamāno’pi paścāt kila jāyamāno bhavati | ato’pyajāta eva jāyamāno bhavati janikriyā- veśakāle | tataścāsyājātatvenābhūtatvaṃ na cābhūtasyālabdhātmabhāvasya nirāśrayā janikriyā pravarttitumutsahate | ityāha || nābhūto nāma jāyata iti || [3 3 ka] api ca || jāyate’stīti niṡpanno nāstītyakrta ucyate | astītyanena niṡpanna ucyate, niṡpanna eva hi padārtho’stīti | jāyate’stīti bhavatītyartha: | nāstītyanenāpyakrto’niṡpanna ucyate | tadetadavasthādvayaṃ virahayya | jāyamāno yadā bhāvastadā ko nāma sa smrta: | 349. itthamayaṃ padārtho bhavatīti jāyamānāvastho bhāvo yadā na śakyate vyapadeṡṭuṃ tadāsāvanirddhāryyamāṇa- svarūpatvādasanneveti yuktamavasātum | tadevaṃ yathopavarṇitenavi[2]cāreṇa jāyamānasyāsambhavāt | kāraṇavyatirekeṇa yadā kāryyaṃ na vidyate | pravrttiśca nivrttiśca tadā naivopapadyate || 350. yadā kāraṇāt prthagbhūtaṃ kāryyaṃ vicāryyamāṇaṃ na sambhavati | tadā nirāśrayā pravrtti: kāryyasyotpādo nivrttiśca kāraṇasya vināśaśca na vidyate | tadevaṃ parīkṡyamāṇā bhāvā svabhāvasiddhā na bhavantīti saivaṃ māyopamatā gatvāvaśiṡyate bhāvānām | tadenāṃ bālalāpinīṃ māyāṃ vyāmūḍh+ajanasammo[3]hanīṃ amūḍh+ajana- vismayakarīṃ avetya vidhūyedaṃsatyābhiniveśasamutthāṃ padārthatrṡṇāṃ sakalajagadanugrahāya mahākaruṇābodhi- cittādvayajñānatrayaṃ anuttarajñānodayavījabhūtamabhimukhīkrtya yathāvadavasitasaṃsārasvabhāva: kleśadu:khāgnijvālā- balīḍh+abhuvanatrayāgāramadhyagatamatrāṇaṃ jagadīkṡamāṇa: piṇḍīkrtāśeṡajagadvyasanasampātai: kṡaṇe kṡaṇe’nyathā vānyathā vā [4] saṃsāramapi kāyacetasorupanipatadbhirapyakātaro yugapatpiṇḍīkrtāśeṡajagaddu:khopanipātairāsaṃsāraṃ samu- @514 tsāhitaikaikavīryyakṡaṇa: sakalasya jagata: sarvvākārajñatājñānaratnadhananicayodayakāraṇaṃ viduṡo bhavotpattiritya- vetya sarvvākārajñatājñānodayena sakalasya jagata: saṃvibhāgaṃ cikīrṡatā punarapi yuktaṃ bhavamupāttumiti | bodhisattva [5] yogācāre catu:śatake saṃskrtārthapratiṡedho nāma pañcadaśaṃ prakaraṇam | samanukrāntai: pañcadaśabhi: prakaraṇai: śāstrakāryye parisamāpayya śāstrārambhaprayojanaṃ krtvānyaśeṡaparihāraṃ copadarśayan ṡoḍ+aśaṃ prakaraṇamārabhate | kena ciddhetunā śūnyamaśūnyamiva drśyate | tasya prakaraṇai: sarvvai: pratiṡedho vidhīyate || 351. nānavadhāryya yathā[6]rthāṃ śūnyatāṃ kaścicchakta: saṃsāre saṅgamavadhūya nirvvāṇasprhāmutpādayitum ? sa ca śūnyatārtho jagatāmatīvotrāsakaratvādapriyāvedananipuṇapuruṡeṇa rājña: priyabhāryyāmaraṇakramāvedanasaumanasyotpā- danavat kathāpi yuktyā viduṡāvatāryya: | ahaṅkāramamakārasnehaviparyyasto hi loko’nitya eva vastuni kṡaṇabhaṅga- darśanāt saṃskāramātrapravāhasya sa[7]myagarthānavasāyāt śūnyatādarśanavibandhabhūtāṃ nityatāmavadhāryya pratyavatiṡṭha- māno jagat aśūnyameva pratipanna: | tadasyāśūnyatāpratiṡedhāya prathamaprakaraṇaprārambha ityādi yojyam | svabhāvavirahitārthaścātra śūnyatārtha ityasakrdāveditam | tadevaṃ kenaciddhetunā svabhāvarahitamapi vastvevāśūnyaṃ yeṡāṃ khyāti teṡāṃ tasyāsadgrāhaheto: sarvvai: pañcadaśabhirapi prakaraṇai: pratiṡedho vidhīyate | yadyevamarthame[8]ṡāṃ prakaraṇānāmārambho nanvataevāśūnyatvaṃ siddhaṃ bhāvānām | tathāhyeṡāṃ prakaraṇānāṃ vaktā tāvat bhavānasti prakaraṇa + + + + + hetuvyāvarttako heturasti | vacanañcedaṃ prativiśiṡṭārthakrtāvadhiṡvanisamudāyarūpaṃ pañcadaśaprakaraṇātmakamastīti vaktrvācyavacanānāṃ sadbhāvāt siddhamaśūnyatvaṃ bhāvānāmiti ṡyartha eva bhavata: sarvva- prakaraṇaprārambhapariśramāyāsa iti pratipādayannāha | yadā vaktāsti vācyañca na śūnya- 352. [3 3]